________________
विशेषा.
ना
॥१२१०॥
| गारोवउत्ते होज्जा ? । गोयमा ! सागरोवउत्ते वि होज्जा, अणगारोवउत्ते वि होजा" इत्यनेन सूत्रेण विशिष्य नामग्राइं स्नातकस्य
केवलिनो विकटायें: प्रकटाथे एव भणितः प्रतिपादित एकस्मिन् समय एकतरः साकारोऽनाकारी वोपयोग इति । एवं स्फुटे सूत्रतः, | विकटे प्रकटे चार्थतः, सर्वज्ञभापिते सूत्रे सिद्ध कथं सकर्णविज्ञानः 'परतीर्थिकवक्तव्यतेयम्' इति तीर्यते शक्यते वक्तुम् । 'जे' इति | वाक्यालङ्कारार्थ इति ।। ३११९ ॥३१२० ।। ३१२१॥
अपि च, सेव्वत्थ सुत्तमत्थि य फुडमेगयरोवउत्तसत्ताणं । उभओवउत्तसत्ता वुत्ता सुत्ते न कत्थइ वि ॥ ३१२२ ॥
कस्सइ वि नाम कत्थइ काले जइ होज दो वि उवओगा। उभओवउत्तसत्ताण सुत्तमेगं पि तो होजा ॥३१२३॥
व्याख्या- एकतरोपयोगोपयुक्तानां सत्चानां प्रतिपादक सूत्रं सर्वत्र सिद्धान्ते स्फुटमस्ति, तच्च किश्चिद् दर्शितम् , दर्शयिष्यते च । युगपदुभयोपयोगोपपुक्तसत्त्वास्तु सूत्रे काचिदप्युक्ताः प्रतिपादिता न दृश्यन्त इति । यदि नाम कस्यापि भवस्थकेवलिनः सिद्धकेवलिनो वा कचिदपि काले युगपद् द्वावुपयोगौ भवेताम् , ततस्तर्हि युगपदुभयोपयोगोपयुक्तसत्त्वानां प्रतिपादकमेकमपि सूत्रं कचिदपि भवेत् , न तु कापि तत् पश्यामः, इत्यतो निरालम्बनाग्रहमात्रभ्रमित एव भ्राम्यति भवानिति ॥३१२२ ॥ ३१२३ ॥
अपि च, दुविहाणं पि यजीवाण भणियमप्पाबहुं च समयम्मि । सागारणगाराण य न भणिय उभओवउत्ताणं ॥३१२४॥ जइ केवलीण जुगवं उवओगाहोज, होज तो एवं । सागार-ऽणगारय-मीसाण य तिण्हमप्पबहुं ॥ ३१२५ ॥ व्याख्या- साकारोपयोगवतामनाकारोपयोगवतां च द्विविधानामेव जीवानामल्पबहुत्वं समये सिद्धान्ते प्रज्ञापनाल्पबहुत्वपदे
RTISTASTER
| १ घ. ज. विशेष्य' । २ सर्वत्र सूत्रमस्ति च स्फुटमेकतरोपयुक्तसत्वानाम् । उभयोपयुक्तसत्त्वा टक्ताः सूत्रे न क्वचिदपि ॥ ३१२२ ।।
कस्यापि नाम कचित् काले यदि भवेतां द्वावष्युपयोगी । उभयोपयुक्तसत्वाना सूत्रमेकमपि ततो भवेत् ॥ ३१२३ ।। ३ द्विविधानामपि च जीवानां भणितमल्पबहुत्वं च समये । साकारा-ऽनाकाराणां च, न भणितमुभयोपयुक्तानाम् ॥ ३१२४ ॥
यदि केवकिना युगपदुपयोगी भवेता, भवेत् तत एवम् । साकाराऽनाकारक-मिश्राणां च प्रयाणामल्पबहुत्वम् ॥ ३१२५ ॥
AC॥१२१०॥
कारवाहDATTATRASEE
Jain Educationa.Intern
For Personal and Price Use Only