________________
विशेषा.
बृहदत्तिः ।
॥१२०८॥
व्याख्या-"केवळी गं भंते ! परमाणुपोग्गलं जं समयं जाणइ" इत्यादि भगवत्यामुक्तम् , तं च परमाणुमवधिज्ञानिनं मुक्त्वाअन्यश्छद्मस्थो न पश्यति । तत्रापि सर्वोऽव्यवधिज्ञानी न तं पश्यति, किन्तु यः परमावधिज्ञानी, तस्माच्च परमावधेयः किञ्चिन्यूनाबधिराधोवधिकः स एव तं पश्यति । तौ चाधोवधिक-परमावधिज्ञानिनी द्वावपि केवलिनः प्रथममेव निर्दिष्टौ, ततस्तयोयोरपि विशेषतो निर्धार्य निर्दिष्टत्वात् कोऽन्यो हन्त ! छमस्थः केवली योऽसौ परमाणुपुद्गलं पश्यति, यस्य च्छमस्थस्य केवलिन इदं त्वत्कल्पनया भगवत्यो ग्रहणं भवेत् । इति ॥ ३११५ ॥ ३११६ ॥
अपिच, आगमे स्थानान्तरेऽपि च्छद्मस्थादिभ्य उपरि च्छमातीत एवं केवली निर्दिष्टः, न विवादिलोपकल्पनया छद्मस्थ इति दर्शयन्नाह
श्तेसिं चिय छउमत्थाइयाण मग्गिज्जए जहिं सुत्ते । केवलसंवर-संजम-बंभाईएहिं निव्वाणं ॥ ३११७ ॥ तिन्नि वि पडिसेहेउं तीसु वि कालेसु केवली तत्थ। सिीझंसु सिज्झइत्ति य सिज्झिस्सइ वा विनिदिह्रो॥३११८॥
व्याख्या- तेषामेव च्छद्मस्थादीनामादिशब्दादाधोवधिक-परमावधि केवलज्ञानिनां यत्र भगवतीप्रथमशतचतुर्थोदेशकसूत्रे केवलसंवर-संयम-ब्रह्मचर्यादिभिर्निर्वाणं मोक्षो मृग्य ते चिन्त्यते । तत्रापि सूत्रे त्रीनपि च्छद्मस्था-ऽऽधोवधिक-परमावधिज्ञानिनः प्रतिषेध्य तदुपरि केवली भूत-भवद्-भविष्यल्लक्षणेषु त्रिष्वपि कालेवसिध्यत् , सिध्यति, सेत्स्यतीति निर्दिष्टः । यदि पुनरयमपि त्वत्कल्पनया छद्मस्थो भवेत् , तदाऽस्यापि प्रथमनिर्दिष्टच्छद्मस्थस्येव केवलसंवरादिभिः सिद्धिर्न भवेदिति । किं पुनस्तत् सूत्रम् ? उच्यते- "छ१पृ. १२०६। २ तेषामेव छन्नस्थादिकानां मृग्यते यत्र सूत्रे । केवलसंवर-संयम ब्रह्मादिभिर्निर्वाणम् ॥ ३११७॥
श्रीनपि प्रतिषिध्य विष्वपि कालेषु केवल्ही तन । असिध्यत् सिध्यति च सेत्स्यति वा विनिर्दिष्टः ॥ ३.१८॥
छद्मस्थो भगवन् ! मनुष्योऽतीतमनन्तं शाश्वतं समयं केवलेन संवरेण, केवलेन संयमेन, केवलेन ब्रह्मचर्यवासेन, केवलाभिः प्रवचनमातृभिरसिध्यकी दबुध्यत यावत् सर्वदुःखानामन्तमकार्षीत् । गौतम ! नायमर्थः समर्थः । अथ केनाथन भगवन् ! एवमुच्यते, तदेव बावदन्तमकार्षीत् । गौतम ! ये केऽप्यन्तकरा
वा, अन्तिमशरीरका वा, सर्वदुःखानामन्तमकाघुर्वा, कुर्वन्ति वा, करिष्यन्ति वा, सर्वे त उत्पनजाम-दर्शनधरा अईम्तो जिनाः कवलिनो भूत्वा ततः पश्चात् सिध्यन्ति, | बुध्यन्ते, मुच्यन्ते, परिनिर्वान्ति, सर्वदुःखानामन्तमकार्युर्वा, कुर्वन्ति वा, करिष्यन्ति बा; तेनान गौतम ! यावत् सर्वदुःखानामन्तमकार्षः। प्रत्युत्पन्ना अप्येव व नवरं | 'सिध्यन्ति' भणितव्यम् । अनागता अप्येवमेव, नवरं 'सेत्स्यन्ति' भणितव्यम् । यथा छद्मस्थस्तथाऽऽधोवधिकः, परमावधिकोऽपि, इति अय आलापका भणितव्याः । केवलिनो भगवन् ! मनुष्या अतीतमनन्तं शाश्वतं समयं यावदन्तमकार्षुः । इन्त ! असिध्यन् , यावदन्तमकार्षुः । एते अप आलापका भणितव्याश्छमस्थो यथा, नवर 'असिध्यन् ' "सिध्यन्ति' 'सेत्स्यन्ति' इति ।
।१२०८॥
For Personal and
Use Only
www.jansbrary.oro