SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ विशेषाः ॥७८२॥ PARASIRAT इह स्वकृतमकृष्टपापफलभोगिनस्तावत् कचिद् नारकाः प्रतिपत्तव्यास्ते च यदि प्रपन्नाः, 'तेणं ति' तर्हि तेनैव प्रकारेण स्वोपार्जितसुष्ठुबहुकपुण्यफलभुजः सुरगणा अपि प्रतिपत्तव्याः । अत्राह- नन्विहैवातिदुःखितनरास्तिर्यश्चश्वातिदुःखिताः प्रकृष्टपापफल-बृहद्वत्तिः । भुजो भविष्यन्ति, तथा, मनुष्या एवातिसुखिताः प्रकृष्टपुण्यफलभुजो भविष्यन्ति, किमदृष्टनारक-देवपरिकल्पनया ? इति । तदयुक्तम् , प्रकृष्टपापफलभुजां सर्वप्रकारेणापि दुःखेन भवितव्यम् , न चातिदुःखितानामपि नर-तिरश्चां सर्वप्रकारं दुःखं दृश्यते, सुखदपवनाऽऽलोकादिसुखस्य सर्वेषामपि दर्शनात् । प्रकृष्टपुण्यफलभुजामपि सर्वप्रकारेणापि सुखेन भवितव्यम् , न चेहातिसुखितानामपि नराणां सर्वप्रकारं सुखमवलोक्यते, पूतिदेहोद्भवस्य रोग-जरादिप्रभवस्य च दुःखस्य तेषामपि सद्भावात् । तस्मात् प्रकृष्टपापनिबन्धनसर्वेषकारदुःखदिनो नारकाः, प्रकृष्टपुण्यहेतुकसर्वप्रकारसुखभोगिनो देवाश्चाभ्युपगन्तव्या एवेति ॥ १८७४ ॥ ननु यदि देवाः सन्ति, तर्हि स्वच्छन्दचारिणोऽपि किमित्यत्र ते कदाचिदपि नागच्छन्ति ? इत्याह संकेतदिव्वपिम्मा विसयपसत्ताऽसमत्तकत्तव्वा । अणहीणमणुयकज्जा नरभवमसुभं न एंति सुरा ॥१८७५॥ नागच्छन्तीह सदैव सुरगणाः, संक्रान्तदिव्यप्रेमत्वात् , विषयप्रसक्तत्वात् , प्रकृष्टरूपादिगुणकामिनीप्रसक्तरम्यदेशान्तरगतपुरुषवत् । तथा, असमाप्तकर्तव्यत्वात् , बहुकर्तव्यताप्रसाधननियुक्तविनीतपुरुषवत् । तथा, अनधीनं मनुजानां कार्य येषां तेऽनधीनमनुजकार्याः, तद्भावस्तत्त्वं तस्माद् नेहागच्छन्ति सुराः, अनभिमतगेहादौ निःसङ्गयतिवदिति । तथा, अशुभत्वाद् नरभवस्य तद्गन्धा-8 सहिष्णुतया नेहागच्छन्ति देवाः, स्वपरित्यक्तकडेवरवदिति ।। १८७५ ॥ ___ तत् किं सर्वथा तंत्र नागच्छन्ति ? । नैवम् । अत एवाहनेवरि जिणजम्म-दिक्खा-केवल-निव्वाणमहनिओगेणं । भत्तीए सोम्म ! संसयविच्छेयत्थं व एजहण्हा ॥१८७६॥ पुव्वाणुरागओ वा समयनिबंधा तवोगुणाओ वा । नरगणपीडा-ऽणुग्गह-कंदप्पाईहिं वा केइ ॥ १८७७ ॥ , संक्रान्तदिव्यप्रेमाणो विषयप्रसक्ता असमाप्तकर्तव्याः । अनधीनमनुजकार्या नरभवमशुभं नागच्छन्ति सुराः ॥ १८७५ ॥ २ नवरं जिनजन्म-दीक्षा केवल-निर्वाणमहनियोगेन । भक्त्या सौम्य ! संशयविच्छेदार्थ पैयुरिहाहाय ॥ १८७६ ॥ पूर्वानुरागतो वा समयनिवन्धात् तपोगुणाद् वा । नरगणपीडा-ऽनुग्रह-कन्दादिभिर्वा केचित् ॥ १८७७॥ ॥७८२।। Jan Education Internation For Personal and Private Use Only ARww.janelbrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy