SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ विशेषा० बृहद्वत्तिः। ॥७७५|| DNDARA लोगविभागाभावे पडिघायाभावओऽणवत्थाओ। संववहाराभावो संबंधाभावओ होजा ॥ १८५३ ।। यस्मादुक्तप्रकारेणास्त्यलोकः, तस्मादलोकास्तित्वादेवावश्यं लोकपरिच्छेदकारिभ्यां धर्मा-ऽधर्मास्तिकायाभ्यां भवितव्यम् अन्यथाऽऽकाशे सामान्ये सति 'अयं लोकः' 'अयं चालोकः' इति किंकृतोऽयं विशेषः स्यात् । तस्माद् यत्र क्षेत्रे धर्मा-ऽधर्मास्तिकायौ वर्तेते, तल्लोकः, शेषं त्वलोक इति लोका-ऽलोकव्यवस्थाकारिणौ धर्मा-ऽधर्मास्ति कायौ विद्यते इति । 'लोगेत्यादि' यदि हि धर्माऽधर्माभ्यां लोकविभागो न स्यात् , ततो लोकविभागाभावेऽविशिष्ट एव सर्वस्मिन्नप्याकाशे गतिपरिणतानां जीवानां पुद्गलानां च प्रतिघाताभावेन तद्गत्यवस्थानाभावादलोकेऽपि गमनात् , तस्य चानन्तत्वात् तेषां परस्परं संवन्धो न स्यात् । ततश्चौदारिकादिकार्मणवर्गणापर्यन्तःद्गलकृतो जीवानां बन्ध-मोक्ष-सुख-दुःख-भवसंसरणादिव्यवहारो न स्यात् । जीवस्य च जीवेन सहान्योन्यमीलनाभावात् तत्कृतोऽनुपग्रहो-पघातादिव्यवहारो न स्यादिति ॥ १८५२ ॥ १८५३ ॥ __ततः किम् ? इत्याह'निरगुग्गहत्तणाओ न गई परओ जलादिव झसस्स । जो गमणाणुग्गहिया सो धम्मो लोगपरिमाणो ॥१८५४॥ ततो लोकात् परतोऽलोके जीव-पुद्गलानां न गतिः, निरनुग्रहत्वात्- तत्र गत्यनुग्रहकर्तुरभावादित्यर्थः, यथा जलात् परतो झषस्य मत्स्यस्य गतिन भवति, उपग्राहकाभावादिति । यश्चात्र जीव-पुद्गलगतेरनुग्रहकर्ता, स लोकपरिमाणो धर्मास्तिकाय इति ॥१८५४॥ तत्र प्रयोगमाह अत्थि परिमाणकारी लोगस्स पमेयभावओऽवस्सं । नाणं पिव नेयस्सालोगत्थित्ते य सोऽवस्सं ॥ १८५५।। अस्ति लोकस्य परिमाणकारी, प्रमेयत्वात् , ज्ञानमिव ज्ञेयस्य । अथवा, जीवाः पुद्गलाच लोकोऽभिधीयते, ततोऽस्ति तत्परिमाणकारी, प्रमेयत्वात् , यथा शाल्यादीनां प्रस्थः, यश्चेह परिमाता स धर्मास्तिकायः, स चावश्यमलोकस्यास्तित्व एव युज्यते, नान्यथा, आकाशस्य सर्वत्राविशिष्टत्वात् । तस्माल्लोकाग्रे सिद्धस्यावस्थानमिति प्रस्तुतम् ।। १८५५ ॥ लोकविभागाभावे प्रतिघाताभावतोऽनवस्थातः । संव्यवहाराभावः संबन्धाभावतो भवेत् ॥ १८५३ ॥ २ निरनुग्रहत्वाद् न गतिः परतो जलादिव झषस्य । यो गमनानुग्रहीता स धर्मो लोकपरिमाणः ॥ १८५४ ॥ । अस्ति परिमाणकारी कोस्य प्रमेषभावतोऽहम् । ज्ञानमिव ज्ञेयस्यालोकास्तित्वे च सोऽवश्यम् ॥ १८५५ ॥ TaTolarorasoo GAONDHADAR ७७५|| Jan Education internations For Person and Private Use Only ROMww.jainelibrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy