SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ विशेषा० ||७४८ ।। Jain Educationa Internationa पञ्चभिः समितिभिः समितः, तिसृभिर्गुप्तिभिश्च गुप्तो ज्ञानी जीवस्वरूप- तद्रक्षा क्रियाभिज्ञः सर्वथा जीवरक्षापरिणामपरिणतः, तत्प्रयतश्च कथमपि हिंसन्नप्यविहिंसको मतः । एतद्विपरीतलक्षणस्तु नाहिंसकः, किन्तु हिंस्र एवायम्, अशुभपरिणामत्वात् । बाह्यजीवहिंसायास्तु जीवोपरोधेन जीवस्य कीटादेरुपरोधेनोपघातेन संपत्तिर्भवतु मा भूद् वा 'स' तस्य साध्वादेः, हिंसकत्वे तस्या अनैकान्तिकत्वादिति ।। १७६५ ।। कुतस्तस्या अनैकान्तिकत्वम् ? इत्याह सुभो जो परिणामोसा हिंसा सो उ बाहिरनिमित्तं । को वि अवेक्वेज नवा जम्हाऽणेगंतियं बज्झं ॥ १७६६ ॥ यस्मादिह निश्रयंनयतो योऽशुभपरिणामः स एव 'हिंसा' इत्याख्यायते । स च वाह्यासत्वातिपातक्रियालक्षणं निमित्तं कोsप्यपेक्षते, कोsपि पुनस्तन्निरपेक्षोऽपि भवेत्, यथा तन्दुलमत्स्यादीनाम्; तस्मादनैकान्तिकमेव बाह्यनिमित्तम्, तत्सद्भावेऽप्यहिंसकत्वात्, तदभावेऽपि च हिंसकत्वादिति ।। १७६६ ।। नन्वेवं तर्हि वाह्यो जीवघातः किं सर्वथैव हिंसा न भवति ? । उच्यते कश्चिद् भवति, कश्चित्तु न । कथम् १ इत्याह-परिणामऊ जीवाबाहो ति तो मयं हिंसा । जस्स उन सो निमित्तं सतो वि न तस्स सा हिंसा || १७६७॥ ततस्तस्माद् यो जीवावाधोऽशुभपरिणामस्य हेतुः, अथवा, अशुभपरिणामो हेतुः कारणं यस्यासावशुभपरिणामहेतुर्जीवावाधो जीवघातः, स एव 'हिंसा' इति मतं तीर्थकर गणधराणाम् । यस्य तु जीवावाधस्य सोऽशुभपरिणामो न निमित्तं स जीवावाधः सन्नपि तस्य साधोन हिंसेति ।। १७६७ ॥ अमुमेवार्थे दृष्टान्तेन द्रढयन्नाह - दादओ रइफला न वीयमोहस्स भावसुद्धीओ । जह, तह जीवाबाहो न सुद्धमणसो विहिंसाए || १७६८ ॥ १ अशुभो यः परिणामः सा हिंसा स तु बाह्यनिमित्तम् । कोऽप्यपेक्षेत नवा यस्मादनैकान्तिकं वाह्यम् ॥ १७६६ ॥ २ घ. ज. 'यतो' । ३ अशुभपरिणाम हेतु जवाबाध इति ततो मत हिंसा यस्य तु न स निमित्तं सन्नपि न तस्य सा हिंसा ॥। १७६७ ॥ ४ शब्दादयो रतिफला न वीतमोहस्य भावशुद्धेः । यथा, तथा जीबाबाधो न शुद्धमनसोऽपि हिंसाये ॥ १७६८ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥७४८|| www.jainetbrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy