SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥७४६ ॥ Jain Educations Internatio भौममम्भः सचेतनमुक्तम्, क्षतभूमिसजातीय स्वाभाविकस्य तस्य संभवात्, दर्दुरवत् । अथवा, सचेतनमन्तरिक्षमम्भः, अभ्रादिविकारस्वभावसंभूतपातात्, मत्स्यवदिति ।। १७५७ ॥ तेजोऽनिलावधिकृत्याह - अपरप्पेरियतिरिया नियमियदिग्गमणओऽणिलोगो व्व । अनलो आहाराओ विद्धि-विगारोवलम्भाओ ॥ १७५८ ॥ सात्मको वायुः, अपरप्रेरिततिर्यगनियमित दिग्गमनात्, गोवत् । यथा, सात्मकं तेजः, आहारोपादानात्, तट्टद्धौ विकारविशेषोपलम्भाच्च, नरवत् | गाथाबन्धानुलोम्याच्च व्यत्ययेनोपन्यास इति ।। १७५८ ।। तदेवं पृथिव्यादीनां प्रत्येकं सचेतनत्वं प्रसाध्येदानीं सर्वेषां सामान्येन तत् साधयन्नाह तेणवोऽणभाइविगारमुत्तजाइत्तओऽणिलंताई । सत्थासत्थहयाओ निज्जीव-सजीवरूवाओ ॥ १७५९ ॥ पृथिव्याद्यनिलान्तानि चत्वारि भूतानि जीवनिर्वर्तितास्तदाधारभूतास्तनव इति प्रतिज्ञा, अभ्रादिविकारादन्यत्वे सति मूर्तजातित्वात्, गवादिशरीरवत् । अभ्रादिविकारस्तु विस्रसापरिणतपुद्गलसंघातरूपत्वेनाचेतनत्वाद् वर्जितः । ताथ पृथिव्यादितनवः | शस्त्रापहता निर्जीवाः, अशस्त्रोपहतास्तु सजीवा वर्ण- गन्ध-रसादिलक्षणतः समवसेया इति ।। १७५९ ॥ प्रकारान्तरेणापि पृथिव्याद्येकेन्द्रियाणां जीवत्वं साधयितुमाह "सिज्यंति सोम्म ! बहुसो जीवा नवसत्तसंभवो नवि य । परिमिय देसो लोगो न संति चेगिंदिया जेसिं ॥१७६० ॥ सिं भवच्छित्त पावइ नेट्ठाय सा जओ तेण । सिद्धमणंता जीवा भूयाहारा य तेऽवस्सं ॥। १७६१ ॥ सिध्यन्ति मुक्तिं यान्ति तावदजस्रं बहुशो जीवाः, न च नवसच्चोत्पादः केनापीष्यते, परिमितदेशश्च लोकः, ततस्तदाधाराः स्थूलाः स्तोका एव जीवा घटन्ते । एवं च सति येषां मतेन वनस्पत्यादय एकेन्द्रिया जीवा न सन्ति तेषां भवस्य संसारस्य व्यवच्छित्तिः १ अपरप्रेरिततिर्यगनियमितदिग्गमनतोऽनिलो गौरिव । अनल आहाराद् वृद्धि-विकारोपलम्भात् ।। १७५८ ।। २ तनवोऽनादिविकारमूर्तजातित्वतोऽनिलान्तानि । शस्त्राऽशखहता निर्जीव सजीवरूपाः ।। १७५९ ॥ ३ सिध्यन्ति सौम्य ! बहुशो जीवा नवसश्वसंभवो नापि च। परिमितदेशो लोको न सन्ति चैकेन्द्रियां येषाम् ।। १७६० ॥ तेषां भवविच्छितिः प्राप्नाति नेष्टा च सा यतस्तेन । सिद्धमनन्ता जीवा भूताधाराश्च तेऽवश्यम् ।। १७६१ ।। For Personal and Private Use Only बृहद्वृत्तिः । ॥७४६ ॥ dwww.janvelibrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy