________________
विशेषा०
॥७४६ ॥
Jain Educations Internatio
भौममम्भः सचेतनमुक्तम्, क्षतभूमिसजातीय स्वाभाविकस्य तस्य संभवात्, दर्दुरवत् । अथवा, सचेतनमन्तरिक्षमम्भः, अभ्रादिविकारस्वभावसंभूतपातात्, मत्स्यवदिति ।। १७५७ ॥
तेजोऽनिलावधिकृत्याह -
अपरप्पेरियतिरिया नियमियदिग्गमणओऽणिलोगो व्व । अनलो आहाराओ विद्धि-विगारोवलम्भाओ ॥ १७५८ ॥ सात्मको वायुः, अपरप्रेरिततिर्यगनियमित दिग्गमनात्, गोवत् । यथा, सात्मकं तेजः, आहारोपादानात्, तट्टद्धौ विकारविशेषोपलम्भाच्च, नरवत् | गाथाबन्धानुलोम्याच्च व्यत्ययेनोपन्यास इति ।। १७५८ ।।
तदेवं पृथिव्यादीनां प्रत्येकं सचेतनत्वं प्रसाध्येदानीं सर्वेषां सामान्येन तत् साधयन्नाह
तेणवोऽणभाइविगारमुत्तजाइत्तओऽणिलंताई । सत्थासत्थहयाओ निज्जीव-सजीवरूवाओ ॥ १७५९ ॥
पृथिव्याद्यनिलान्तानि चत्वारि भूतानि जीवनिर्वर्तितास्तदाधारभूतास्तनव इति प्रतिज्ञा, अभ्रादिविकारादन्यत्वे सति मूर्तजातित्वात्, गवादिशरीरवत् । अभ्रादिविकारस्तु विस्रसापरिणतपुद्गलसंघातरूपत्वेनाचेतनत्वाद् वर्जितः । ताथ पृथिव्यादितनवः | शस्त्रापहता निर्जीवाः, अशस्त्रोपहतास्तु सजीवा वर्ण- गन्ध-रसादिलक्षणतः समवसेया इति ।। १७५९ ॥
प्रकारान्तरेणापि पृथिव्याद्येकेन्द्रियाणां जीवत्वं साधयितुमाह
"सिज्यंति सोम्म ! बहुसो जीवा नवसत्तसंभवो नवि य । परिमिय देसो लोगो न संति चेगिंदिया जेसिं ॥१७६० ॥
सिं भवच्छित्त पावइ नेट्ठाय सा जओ तेण । सिद्धमणंता जीवा भूयाहारा य तेऽवस्सं ॥। १७६१ ॥ सिध्यन्ति मुक्तिं यान्ति तावदजस्रं बहुशो जीवाः, न च नवसच्चोत्पादः केनापीष्यते, परिमितदेशश्च लोकः, ततस्तदाधाराः स्थूलाः स्तोका एव जीवा घटन्ते । एवं च सति येषां मतेन वनस्पत्यादय एकेन्द्रिया जीवा न सन्ति तेषां भवस्य संसारस्य व्यवच्छित्तिः
१ अपरप्रेरिततिर्यगनियमितदिग्गमनतोऽनिलो गौरिव । अनल आहाराद् वृद्धि-विकारोपलम्भात् ।। १७५८ ।।
२ तनवोऽनादिविकारमूर्तजातित्वतोऽनिलान्तानि । शस्त्राऽशखहता निर्जीव सजीवरूपाः ।। १७५९ ॥
३ सिध्यन्ति सौम्य ! बहुशो जीवा नवसश्वसंभवो नापि च। परिमितदेशो लोको न सन्ति चैकेन्द्रियां येषाम् ।। १७६० ॥ तेषां भवविच्छितिः प्राप्नाति नेष्टा च सा यतस्तेन । सिद्धमनन्ता जीवा भूताधाराश्च तेऽवश्यम् ।। १७६१ ।।
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥७४६ ॥
dwww.janvelibrary.org