________________
विशेषा०
सर्वथास्यनावरणो मेरुशिखरमिव निष्कम्पः पतिमाप्रतिपन्नोऽभिभवकायोत्सर्गे स्थितः संध्यायां दृष्टः कोऽपि तपस्वी। गताऽसौ तद्गुणानेव मनसि ध्यायन्ती गृहम् । सुप्ता च रजन्यामनेकशीतातपहावरणपाता पल्यथे। निर्गतश्च प्रावरणेभ्यो बहिस्तात् कथमप्येकः करः। शीताभिभूतश्चायमतीव स्तब्धीभूतः । तदनुसारेण च समस्तमपि शरीरं तथा व्याप्तं शीतेन. यथा निद्राभरेऽपि जागरित तया । ततः क्षिप्तो हस्तः प्रावरणमध्ये | स्थितश्च हृदये स तथाकायोत्सर्गस्थायी महामुनिः। ततस्तद्गुणोत्पन्नातुच्छबहुमानया विस्मितया च प्रोक्तं तया- 'स तपस्वी किं करिष्यति ?' इति । 'यद्यकेनाप्यावरणबहिनिर्गतेन हस्तेनाऽहमेतावती शीतबाधां प्राप्ता, तारण्ये निरावरणो रूक्षस्तपःकर्षितश्चैवंविधमहाशीतवाधितः स तपस्वी किं करिष्यति ?' इति तस्याश्चित्ताभिप्रायः। अयं चालुतया श्रेणिकनृपस्यान्यथा परिणत:- 'नूनमनया कस्यापि संकेतो दत्तः, तदन्तिके च मयि संनिहिते गन्तुं न शकिता, ततस्तञ्चित्तखेदं चेतसि निधायैतदुक्तम् ।' ततो महता खेदेन तस्य विभाता रजनी । चलितः श्रीमन्महावीरस्यान्तिकम् । गच्छता चातिकोपांवेशाद् निरूपितोऽभयकुमार:- सर्वाभिरेवान्तःपुरिकाभिः सह प्रदीपय सर्वाण्यप्यन्तःपुरगृहाणि । ततोऽभयकुमारेण चिन्तितम् - केनाऽप्यभिनवोत्पन्नकोपावेशनैवमसौ वक्ति । प्रथमकोपे च यदुच्यते तत् क्रियमाणं न खलु परिणतौ सुख यति । अथवा, अनुवर्तनीयं गुरूणां वचनम् । अतः शून्यां हस्तिशालामेका प्रदीप्य प्रस्थितः सोऽपि भगवद्वन्दनार्थम् । इतश्च भगवान् पृष्टः श्रेणिकराजेन- भगवन् ! चेल्लणा, किमेकपनी, अनेकपत्नी वा। भगवता प्रोक्तम्- एकपत्नीति । ततो निवृत्तः सत्वरमेव गृहाभिमुखमभयकुमारनिवारणाय । मार्गे चागच्छन् वीक्षितोऽसौ । पृष्टश्च-किं दग्धमन्तःपुरम् । तेनोक्तम्- दग्धम् । राज्ञा कुपितेनाभ्यधायि-त्वमपि तत्रैव प्रविश्य किं न दग्धोऽसि ? । कुमारेण प्रोक्तम्- किं ममानिप्रवेशन, व्रतमेव ग्रहीष्याम्यहम् । ततो मा भूदस्य महान् खेद इति कथितं यथावदेवेति । तदत्र सुशीलामपि चेल्लणां कुशीलां मन्यमानस्य राज्ञो भावाननुयोगः, यथावदवगमे च तदनुयोगः। एवमौदयिकादिभारान् विपरीतस्वरूपान् प्ररूपयतो भावाननुयोगः, यथावस्थितस्वरूपांस्तु तान् प्ररूपयतो भावानुयोग इति । तदेवमयंकार्थिकानि प्रतिपादयता यदुक्तम्'अणुभोगो य निओगो भास-विभासा य' इत्यादि, तत्र सनिक्षेपः, सोदाहरणचाभिहितोऽनुयोगः, तत्प्रतिपक्षत्वेनान योगश्च ।। १४१८ ॥
सांप्रतं नियोगस्वरूपमभिधित्सुर्भाध्यकारः पाह'नियओ व निच्छिओ वा हिओ व जोगो मओ निओगो त्ति । नेओ सभेअ-लक्खण-सोदाहरणोऽणुओगो व्व॥१४१९॥ ॥६१२॥
१ गाथा १३८५। २ नियतो वा निश्चितो वा हितो वा योगो मतो नियोग इति । ज्ञेयां सभेद-लक्षण-सोदाहरणोऽयोग इव 11४९॥
Jan Education Internat
For Personal and Private Use Only