________________
विशेषा.
बृहद्वत्तिः ।
॥१७४॥
आह- नन्वेतेऽवग्रहादय उत्क्रमेण, व्यतिक्रमेण वा किमिति न भवन्ति, यदा, ईहादयस्त्रयः, द्वौ, एको वा किं नाऽभ्युपगम्यन्ते, यावत् सर्वेऽप्यभ्युपगम्यन्ते ?, इत्याशङ्कयाह
उक्कमओऽइक्कमओ एगाभावे वि वा न वत्थुस्स । जं सब्भावाहिगमो, तो सव्वे नियमियक्कमा य ॥ २९५ ॥
एषामवग्रहादीनामुत्क्रमेणोत्क्रमतः, अतिक्रमेणाऽतिक्रमतः, अपिशब्दस्य भिन्नक्रमत्वादेकस्याऽप्यभावे वा यस्माद् न वस्तुनः सद्भावाधिगमः, तस्मात् सर्वे चत्वारोऽप्येष्टव्याः, तथा नियमितक्रमाश्च- सूत्रनिर्दिष्टपरिपाट्यन्विताश्च 'भवन्त्येतेऽवग्रहादयः' इति प्रक्रमाल्लभ्यते ।। इत्यक्षरयोजना ॥
भावार्थस्तूच्यते- तत्र पश्चानुपूर्वीभवनमुत्क्रमः, अनानुपूर्वीभवनं त्वतिक्रमः, कदाचिदवग्रहमतिक्रम्येहा, तामप्यतिलया| ऽपायः, तमप्यतिवृत्य धारणेति, एवमनानुपूर्वी रूपोऽतिक्रम इत्यर्थः । एताभ्यामुत्क्रम-व्यतिक्रमाभ्यां तावदवग्रहादिभिर्वस्तुखरूपं नावगम्यते । तथा, एषां मध्ये एकस्याऽप्यन्यतरस्याऽभावे वैकल्येन वस्तुस्वभावावबोध इत्यसकृदुक्तमायमेव । ततः सर्वेऽप्यमी एष्टव्याः, न त्वेकः, द्वौ, त्रयो वेत्यर्थः । तथा ' उग्नहो ईह अवाओ य धारणा एव होति चत्तारि' इत्यस्यां गाथायां यथैवकारेण पूर्वमेतेषां नियमितः क्रमः, तथैवैते नियमितक्रमा भवन्ति, नोत्क्रमा-अतिक्रमाभ्यामिति भावः ॥ इति गाथार्थः ।। २९५ ।। अथोत्क्रमा-तिक्रमयोः, एकादिवैकल्ये चावग्रहादीनां वस्त्वधिगमाभावे युक्तिमाह--
ईहिज्जइ नाऽगहियं नजइ नाणीहियं न याऽनायं । धारिजइ जं वत्थु तेण कमोऽवग्गहाई उ ॥२९६ ॥
यस्मादवग्रहेणाऽगृहीतं वस्तु नेह्यते-न तत्रेहा प्रवर्तते, ईहाया विचाररूपत्वात् , अगृहीते च वस्तुनि निरास्पदत्वेन विचाराऽयोगादिति भावः। तदनेन कारणेनाऽऽदाववग्रहं निर्दिश्य पश्चादीहा निर्दिष्टा । न चाऽनीहितमविचारितं ज्ञायते- अपायविषयतां याति, अपायस्य निश्चयरूपत्वात् , निश्चयस्य च विचारपूर्वकत्वादिति हृदयम् । एतदभिप्रायवता चाऽपायस्याऽऽदावीहा निर्दिष्टेति । न चाऽज्ञातम्- अपायेनाऽनिश्चितं, धार्यते धारणाविषयीभवति, वस्तुधारणाया अर्थावधारणरूपत्वात् , अवधारणस्य च निश्चयमन्तरेणाऽयोगादित्यभिप्रायः । ततश्च धारणादावपायः । ततः किम् ?, इत्याह- तेनावग्रहादिरेव क्रमो न्याय्यः, नोत्क्रमा-ऽतिक्रमो, यथोक्तन्यायेन वस्त्वेवगमाभावप्रसङ्गात् ।। इति गाथार्थः ।। २९६ ॥
१ उत्क्रमतोऽतिक्रमत एकाभावेऽपि वा न वस्तुनः । यत् स्वभावाधिगमः, ततः सर्वे नियमितक्रमाच ॥२९५॥ २ अवग्रह ईहाऽपायश्च धारणैव भवन्ति चत्वारि । ३ ईयते नाऽगृहीतं ज्ञायते नानीहितं न चाऽज्ञातम् । धार्यते यद् वस्तु तेन क्रमोऽवग्रहादिस्ख ॥ २९ ॥ ४ क. ग. 'स्वधिग'।
PARARIANSPIRIRHARAPAROPPER
॥१७४॥
लकहरु
Jan Education Internat
For Personal and Private Use Only
www.jaineltrary.ory