________________
MINISTR8
विशेषा०यावदम्यो
॥१६॥
सर्वत्र विषयपरिच्छेदे कर्तव्ये निश्चयतः परमार्थत ईहा-पायौ भवतः, 'ईहा, पुनरपायः, पुनरीहा, पुनरप्यपायः' इत्येवं क्रमेण यावदन्त्यो विशेषः, तावदीहा-ऽपायावेव भवतः, नार्थावग्रह इत्यर्थः, । किं सर्वत्रैवमेव ?, न, इत्याह- 'मोत्तुमाइसामण्णं ति' आद्यमव्यक्तं सामान्यमात्रालम्बनमे सामयिक ज्ञानं मुक्त्वाऽन्यत्रेहा-ऽपायौ भवतः, इदं पुनर्नेहा, नाऽप्यपायः, किन्त्वर्थावग्रह एवेति भावः । संव्यवहारार्थे व्यावहारिकजनप्रतीत्यपेक्षं पुनः सर्वत्र यो योऽपायः स स उत्तरोत्तरेहा-पायापेक्षया, एष्यविशेषापेक्षया चोपचारतोविग्रहः । एवं च तावद् नेयम्, यावत्तारतम्येनोत्तरोत्तरविशेषाकाङ्क्षा प्रवर्तते ।। इति गाथार्थः ।। २८५॥
तरतमयोगाभावे तु किं भवति ?, इत्याह
तैरतमजोगाभावेऽवाउ च्चिय धारणा तदंतम्मि । सव्वत्थ वासणा पुण भणिया कालंतरे वि सई ॥२८६॥
तरतमयोगाभावे ज्ञातुरग्रेतनविशेपाकाङ्क्षानिवृत्तावपाय एव भवति , न पुनस्तस्याऽवग्रहत्वमिति भावः , तनिमित्तानां पुनराहादीनामभावादिति । यद्यग्रत ईहादयो न भवन्ति, तर्हि किं भवति ?, इत्याह- तदन्तेऽपायान्ते धारणा तदर्थोपयोगाऽअच्युतिरूपा भवति । शेषस्य वासना-स्मृतिरूपस्य धारणाभेदद्वयस्य क संभवः ?, इत्याह- 'सव्वत्थ वासणा पुणेत्यादि' वासना वक्ष्यमाणरूपा, तथा कालान्तरे स्मृतिः, सा च सर्वत्र भणिता। अयमर्थः- अविच्युतिरूपा धारणाऽपायपर्यन्त एव भवति, वासना-स्मृती तु सर्वत्र कालान्तरेऽप्यविरुद्ध ।। इति गाथार्थः ॥ २८६ ॥ एवं चाऽभिहितस्वरूपव्यावहारिकाऽर्थावग्रहापेक्षया यथाश्रुतार्थव्याख्यानमपि सूत्रस्याविरुद्धमेव, इति दर्शयन्नाहसदो त्ति व सुयभणियं विगप्पओ जइ विसेसविण्णाणं । घेप्पेज तं पि जुज्जइ संववहारोग्गहे सव्वं ॥ २८७ ॥
वाशब्दोऽथवार्थे, ततश्चायमभिप्रायः- 'सदे ति भणइ वत्ता' इत्यादिप्रकारेण तावद् व्याख्यातं “तेणं सद्दे त्ति उग्गहिए" | इत्यादि मूत्रम् । अथवा 'शब्दः" इति यत्सूत्रभणितम्- "शब्दस्तेनाऽवगृहीतः" इति यत् सूत्रे प्रतिपादितम् , तद् यदि विकल्पतो विवक्षावशतो विशेषविज्ञानं गृह्यते, तदपि सर्व युज्यते । कस्मिन् ?, इत्याह-यथोक्त औपचारिके सांव्यवहारिकार्थावग्रहे गृह्यमाणे तरतमयोगाभावेशाय एवं धारणा सहन्ते । सर्वत्र वासना पुनर्भणिता कालान्तरेऽपि स्मृतिः ॥ २८६॥ २ घ. छ. ज, 'तरसई य'।
pa||१६८॥ ३ घ.छ.ज. 'न्तरे स्मृतिः कालान्तरस्म'। ४ शब्द इति वा श्रुतभणितं विकल्पतो यदि विशेषविज्ञानम् । गृहोत तदपि युज्यते संव्यवहारावग्रहे सर्वम् ॥२८७॥ ५ गाथा १५३ । ६ तेन शब्द इत्यवगृहीतः।
Jan Education Internatio
For Personal and Private Use Only
ANTww.jaineltrary.org