SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ विशेषा० बृहद्वात्तः। ॥१६६॥ न्त्वपायस्य कारणमवग्रहादयः, कारणे च योग्यतया कार्यस्वरूपमस्ति, इत्युपचारतस्तेऽपि बह्वादिग्राहकाः पोच्यन्ते, इत्यदोषः। यद्येवम् , तर्हि वयमप्यपायगतं विशेषज्ञानमर्थावग्रहेऽप्युपचरिष्याम इति । एतदेवाह- 'अहेत्यादि' अथोक्तन्यायेनोपचारं कृत्वा विशेषग्राहकोऽर्थावग्रहः प्रोच्यते । नैतदेवम् , यतो मुख्याभावे सति प्रयोजने निमित्ते चोपचारः प्रवर्तते । न चैवमुपचारे किश्चित् प्रयोजनमस्ति । " तेणं सद्दे ति उग्गहिए" इत्यादिसूत्रस्य यथाश्रुतार्थनिगमनं प्रयोजनमिति चेत् । न, 'सद्दे ति भणइ वत्ता' इत्यादिप्रकारेणाऽपि तस्य निगमितत्वात् । सामर्थ्यव्याख्यानमिदम् , न यथाश्रुतार्थव्याख्यति चेत् । तर्हि यापचारेणाऽपि श्रौतोऽर्थः सूत्रस्य व्याख्यायत इति तवाभिप्रायः, तर्हि यथा युज्यत उपचारः, तथा कुरु, न चैवं क्रियमाणोऽसौ युज्यते, यतः 'सिंहो माणवकः"समुद्रस्तडागः' इत्यादाविव किश्चित्साम्ये सत्ययं विधीयमानः शोभते । न चैतत्सामायकेऽर्थावग्रहे-ऽसंख्येयसामयिकं विशेषग्रहणं कथमप्युपपद्यते । तर्हि कथमयमुपचारः क्रियमाणो घटते ?, इति चेत् । अहो ! सुचिरादुपसन्नोऽस्ति । ततः शृणु समाकर्णयाऽवहितेन मनसा, सोऽपि यथा युज्यते तथा कथयामि- 'सद्दे त्ति भणइ वत्ता' इत्यादिप्रकारेण तावद् व्याख्यातं सूत्रम् । यदि चौपचारिकेणाऽप्यर्थेन भवतः प्रयोजनम् , तर्हि सोऽपि यथा घटमानकस्तथा कथ्यत इत्यपिशब्दाभिप्रायः॥ इति गाथार्थः ।। २८१॥ ___ यथाप्रतिज्ञातमेव संपादयन्नाह सामण्णमेत्तग्गहणं नेच्छइओ समयमोग्गहो पढमो । तत्तोऽणतरमीहियवत्थुविसेसस्स जोऽवाओ ॥ २८२॥ सो पुणरीहा-ऽवायावेक्खाओ वग्गहो त्ति उवयरिओ । एस्सविसेसावेक्खं सामण्णं गेण्हए जेणं ॥ २८३ ॥ तत्तोऽणंतरमीहा तत्तोऽवाओ य तव्विसेसस्स । इय सामण्ण-विसेसावेक्खा जावंतिमो भेओ ॥ २८४ ॥ व्याख्या- इहैकसमयमात्रमानो नैश्चयिको निरुपचरितः प्रथमोऽर्थावग्रहः । कथंभूतः, इत्याह- सामान्यमात्रस्याऽव्यक्तनिर्देश्यस्य वस्तुनो ग्रहणं सामान्यवस्तुमात्रग्राहक इत्यर्थः, सामयिकानि हि ज्ञानादिवस्तूनि परमयोगिन एव निश्चयवेदिनोऽवगच्छन्तीति सेन शब्द इत्यवगृहीतः । २ गाथा २५३ । ३ क. ग. 'निर्गमि' घ. 'निमित्तत्वा'। । सामान्यमानमहर्ण नैश्चयिका समयमवग्रहः प्रथमः । ततोऽनन्तरमीहितवस्तुविशेषस्य योऽपायः ॥ २८२ ॥ स पुनराहा-उपायापेक्षातोऽवग्रह इत्युपचरितः । एष्यविशेषापेक्षं सामान्यं गृह्यते येन ॥ २३ ॥ ततोऽनन्तरमौदा ततोऽपायश्च तद्विशेषस्य । इति सामान्य-विशेषापेक्षा यावदन्तिमो भेदः ॥ २८५ ॥ ॥१६६॥ Jan Education interna For Personal and Private Use Only www.jainelibrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy