________________
इत्याह । ततो वोसिरिनामे गत्वा करम्भनिभृतं कुम्भं वस्त्रेणाच्छाद्य पृथग् भिक्षां गृहीत्वाऽऽयातः । मिलित्वा भुक्तो।। लिएकत्र मठे सुप्तौ । कुमारे द्विषद्भीत्या कूटनिद्रां कुर्वाणे वोसिरिरुत्थाय कुम्भतः करम्भं लात्वा भुङ्क्ते स्म । चौलुक्यस्तथा
वीक्ष्य दध्यौ, विप्राः स्वभावतोऽपि भुक्तेर्न तृप्यन्ति, स्वार्थमिदमन्नं छन्नं स्थापितमभूत् , रङ्कोऽयमिति क्षणान्तरे उत्थिते कुमारे प्राह विप्रः, यदि बुभुक्षा स्यात्तदा भुज्यतामयं करम्बकः । राज्ञा भाषितः, पूर्वमेकाकिना कस्माद्भक्षितः ? । विप्रोऽपि, अयं रात्रावपिहितः स्थित इति दाव्या ददत्याऽकथि, मया लौल्याद्गृहीतः, मा रात्रौ केनापि विनाशित इतिशङ्कया गुप्तीकृतः । त्वयि सुप्ते भुक्त्वा ज्ञात्वा च शुभं त्वं निमन्त्रितः । मम मरणं वरं भिक्षुकस्य, न तु तव जगदाधारस्येति ध्यात्वा पूर्व न दर्शितः । राजापि तद्वचो निशम्य मनसा व्यचिन्तयत् । अहो ! ममोपरि कीहक् स्नेहोऽस्य, अहं तु नीचवदन्यदेव विचारितवान् । धिम् मां इति स्वात्मनिन्दापरस्तं भुक्त्वाऽग्रतश्चचाल
देवाद्वसुः श्रवति सत्त्ववतां न सत्त्वं, म्लानि तनुः समधिगच्छति नैव चित्तं ।।
रूपं जरा क्षिपति नैव च तत्त्वबुद्धिं, प्राणाः प्रयान्ति न परोपकृतिप्रयत्नः॥१॥ इति मार्गे चिन्तयन् स्तम्भतीर्थे बहिः प्रासादे गतः । तदा हेमाचार्या अपि दैवयोगात्तत्रागमन् बहिर्भूमौ । तत्र च सर्पमस्तके गङ्गेटकं नृत्यन्तं दृष्ट्वाऽस्माकं पुराऽपि राज्यं अन्यः कश्चित्तं पश्यति न वा ? इति यावदिशः पश्यन्ति तावत्कुमारं तं पश्यन्तं दृष्ट्वा विस्मिताः उपलक्षितश्च कुमारः, सबहुमानं शालायां नीत आलापितश्च पूर्वोपलक्षणेन । ममापि कर्हिचित् किं सुखं भावि न वा ? इति पृष्टवान् सूरि कुमारोऽपि ।
देव
SISUSTUSSURESS'S
Jain Education i
ranlonal
For Private Personal Use Only
w.jainelibrary.org