________________
कुमारपाल
॥ १ ॥
मचन्द्राचार्यविरचित- प्राकृतसंस्कृतद्व्याश्रय- २ श्रीकुमारपाल भूपालसमनन्तरसंजातश्री अजयपालमन्त्रियशः पालकृत - मोहपराजयनाटक- ३ श्रीसोमप्रभाचार्यविरचित- कुमारपालप्रतिबोध ( हेमकुमारचरित्र ) - ४ श्रीप्रभाचन्द्राचार्यविरचितप्रभावक चरित्र - ५ श्रीमेरुतुङ्गाचार्यकृत-प्रबन्धचिन्तामणि - ६ श्रीसोमतिलकसूरिकृत- कुमारपालचरित्र - ७ श्रीराजशेखरसूरिकृत - चतुर्विंशतिप्रबन्ध-८ श्रीजयसिंहसूरिकृत- कुमारपालमहाकाव्य - ९ संवत् १४७५ मितवर्षलिखितकर्तृनामरहितकुमारपालप्रबन्ध - १० श्रीचारित्रसुन्दरगणिकृत - कुमारपाल चरित्रादिभ्य एकीकृत्यावच्छिन्न गुरुपारम्पर्येणागतं श्रुत्वा च विशेषार्थिनां हितहेतवे सिद्धराजजयसिंहाद्यनेकसत्पुरुषसद्भूतवृत्तान्तोपवर्धितः कुमारपालप्रबन्धनामाऽयं ग्रन्थो विरचित इति संभाव्यते ।
प्रबन्धस्यास्य निर्माणकालस्तु प्रबन्धावसानगतस्य -
"प्रबन्धो योजितः श्रीमत्कुमारनृपतेरयम् । गद्यपद्यैर्नवैः कैश्चित्, कैश्चित् प्राक्तननिर्मितैः ॥ १ ॥
श्री सोमसुन्दर गुरोः, शिष्येण यथाश्रुतानुसारेण । श्रीजिनमण्डनगणिना, द्व्यङ्कमनु १४९२ प्रमितवत्सरे रुचिरः ॥ २ ॥ इति पद्यद्वयस्य निर्वर्णनेन वैक्रमीये द्विनवत्युत्तरचतुर्दशशतप्रमितवत्सरेऽस्य निर्माणकालः स्फुटमेवावगम्यते । अस्य प्रबन्धस्य प्रणेतारः कदाऽभूवन् ? इत्यादिविषयनिर्णयस्तु मुद्रितश्राद्धगुणविवरणप्रस्तावनातोऽवगन्तव्यः । अस्मिन् प्रबन्धे प्रबन्धकारैश्चापोत्कटवंश मौक्तिकवनराजजन्मारण्यपरिभ्रमणराज्यप्राप्तिनवीन राजधानिनिवेशादिकरणम्, चौलुक्यवंशीयमूलराजोत्पत्तिचामुण्डवल्लभसेनदुर्लभराजभीमदेव कर्णराजप्रभृतीनां वृत्तान्ताद्युपदर्शनम्, सिद्धराज -
Jain Education International
For Private & Personal Use Only
प्रस्तावना.
॥ १ ॥
www.jainelibrary.org