SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ तवरसिद्धचक्रसुरप्रयोगेण पूर्ववत्पूर्वस्यां सन्ध्यासमये चन्द्र उदयं कृत्वा निखिलां रात्रिं ज्योत्स्नामयीं विधाय चतुरो यामान् गगनमण्डलमवगाह्य सर्वलोकसमक्षं प्रत्यूषे पश्चिमायां गतोऽस्तमगात् । प्रातस्तेऽपि पूर्वप्रहितपुरुषाः समागत्य तथैव प्रोचुः । सर्वेषां महान् विस्मयः । अहो ! श्रीगुरूणां काऽपि महती शक्तिः, अहो ! जैनानां कोऽपि महिमा लोकोत्तर इति लोकोक्तिः सर्वत्राजायत । अथ देवबोधेस्तदेव च्छलवचनं स्मरन् श्रीगुरून् राजा पप्रच्छ । भगवन् ! सत्स्वपि बहुदर्शनेषु ब्राह्मणानां कस्माजिनधर्मे महान् विद्वेषः ? । गुरुः - राजन् ! पुरा युगादौ प्रथमजिनः परोपकाराय विनी - तासन्ने पुरिमतालपुरे समवसृतः । भरतचक्री प्रमुदितो जिनागमज्ञापकाय सार्द्धद्वादशस्वर्णकोटीप्रीतिदानं दत्त्वा विविधाहारादिभृतबहुशकटानि लाया सपरिकरो जिनवन्दनाय गतः - सच्चित्तदबमुज्जणमच्चित्तमणुजणं मणेगत्तं । इगसाडिउत्तरासंगमंजली सिरसि जिदिट्ठे ॥ १ ॥ अयं पञ्चधा - खगं छत्तोवाणह, मउडे चमरे य पंचमए ॥ २ ॥ दशविधाभिगमपूर्वकं प्रदक्षिणात्रयं दत्त्वा प्रभुं प्रणम्य यथास्थानस्थो धर्मदेशनामिति शुश्राव । यथासबा कला धम्मकला जिणाइ, सबा कहा धम्मकहा जिणाइ । सवं बलं धम्मबलं जिणाइ, सबं सुहं मुत्तिमुहं जिणाइ ॥१॥ त्रिजगदीश ! किं धर्मस्वरूपम् ? इति चक्रिणोक्ते श्रीजिनः Jain Education International श्री धर्मपुरुषस्यास्य, दानमौदारिकं वपुः । शीलं वस्त्रं तपस्तेजो, भावो जीवस्तदीशिता ॥ १ ॥ एवं श्रुत्वा दानमेव धर्मरूपमिति विचिन्त्य प्रभुं नत्वा सार्द्धमानीतभक्तादिग्रहणाद्यर्थं साधूनां निमन्त्रणामकरोत् । For Private & Personal Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy