________________
Jain Education International
श्रीआत्मानन्द-ग्रन्थरत्नमाला - चतुस्त्रिंशं रत्नम् ( ३४ ) महोपाध्याय श्रीजिनमण्डन गणिविरचितः कुमारपालप्रबन्धः ।
न्यायाम्भोनिधिश्रीमद्विजयानन्दरिशिष्यप्रवर्तक श्रीमत्कान्तिविजय मुनिपुङ्गवशिष्यमुनिश्रीचतुरविजय संशोधितः ।
|म्भोनिधिश्रीमद्विजयानन्दसूरिप्रशिष्य श्रीमद्हंसविजय मुनिपुङ्गव शिष्यमुनिश्री दोलतविजयोपदिष्टअहिलपुर पत्तनवास्तव्य श्रीमालिज्ञातीयश्रेष्ठि- नथुचन्द्र-तनुज - लल्लुचन्द्र-द्रव्यसाहाय्येन प्रकाशयित्री - भावनगरस्था-श्रीजैन आत्मानन्दसभा |
इदं पुस्तकं मुम्बय्यां वल्लभदास - त्रिभुवनदास गांधी सेक्रेटरी जैन आत्मानन्दसभा भावनगर इत्यनेन निर्णयसागरमुद्रणालये कोलभाटवीध्यां २३, तमे गृहे रामचन्द्र येसू शेडगेद्वारा मुद्रयित्वा प्रकाशितम् । संवत्. २४४१
आत्मसंवत् १९.
विक्रमसंवत्. १९७१.
For Private & Personal Use Only
www.jainelibrary.org