________________
कल्प
बारसो
॥२५॥
। केहिं नाश्नल्लेहिं नाश्सुक्केहिं सवत्तुगनयमाणसुदेहिं जोयणचायणगंधमल्लेहिं ववगय
रोग-सोग-मोद-नय परिस्समा, जं तस्स गनस्स दिशं मियं पलं गनपोसणं तं देसे अ काले अ आहारमाहारमाणी, विवित्तमनएदि सयणासणेहिं परिक्कसुदाए मणोऽणुकूलाए विदारनूमीए, पसबदोदला संपुमदोदला संमाणियदोहला अविमाणिअदोदला बुजिन्नदोहला ववणीअदोहला, सुहं सुदेणं आसइसय चिछ निसीअश् तुयदृश विदर सुदंसुदेणं तं गन्नं परिवद ॥ ए५॥ तेणं कालेणं तेणं समएणं समणे जगवं महावीरे जे से गिम्दाणं पढमे मासे उच्चे पके चित्तसुझे तस्स णं चित्तसुझस्स तेरसी दिवसे णं नवएडं मासाणं बहुपडिपुरमाणं अच्छमाणं राइंदियाणं विश्वंताणं उच्चछाणगएसु गहेसु, पढमे चंदजोए, सोमासु दिसासु वितिमिरासु विसुझसु, जइएसु सवसनणेसु, पयादिणाणुकूलंसि नूमिसप्पिसि मारुयंसि पवायंसि, निप्फन्नमेश्णीयंसि ।
॥१५॥
JainEducation international
For Private
Personel Use Only
www.jainelibrary.org