SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ कल्प बारसो ॥२५॥ । केहिं नाश्नल्लेहिं नाश्सुक्केहिं सवत्तुगनयमाणसुदेहिं जोयणचायणगंधमल्लेहिं ववगय रोग-सोग-मोद-नय परिस्समा, जं तस्स गनस्स दिशं मियं पलं गनपोसणं तं देसे अ काले अ आहारमाहारमाणी, विवित्तमनएदि सयणासणेहिं परिक्कसुदाए मणोऽणुकूलाए विदारनूमीए, पसबदोदला संपुमदोदला संमाणियदोहला अविमाणिअदोदला बुजिन्नदोहला ववणीअदोहला, सुहं सुदेणं आसइसय चिछ निसीअश् तुयदृश विदर सुदंसुदेणं तं गन्नं परिवद ॥ ए५॥ तेणं कालेणं तेणं समएणं समणे जगवं महावीरे जे से गिम्दाणं पढमे मासे उच्चे पके चित्तसुझे तस्स णं चित्तसुझस्स तेरसी दिवसे णं नवएडं मासाणं बहुपडिपुरमाणं अच्छमाणं राइंदियाणं विश्वंताणं उच्चछाणगएसु गहेसु, पढमे चंदजोए, सोमासु दिसासु वितिमिरासु विसुझसु, जइएसु सवसनणेसु, पयादिणाणुकूलंसि नूमिसप्पिसि मारुयंसि पवायंसि, निप्फन्नमेश्णीयंसि । ॥१५॥ JainEducation international For Private Personel Use Only www.jainelibrary.org
SR No.600160
Book TitleKalpasutra Moolpath
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherBhimsinh Manek Shravak Mumbai
Publication Year1927
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy