SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ कालंसि, पमुश्यपक्कीखिएसु जणवएसु, पुत्वरत्तावरत्तकालसमयंसि इत्युत्तरादि । नस्कत्तेणं जोगमुवागएणं आरुग्गा आरुग्गं दारयं पयाया ॥ ९६ ॥ जं रयणिं च णं समणे नगवं महावीरे जाए सा णं रयणी बहूहिं देवेहिं देवीहि य उवयंतेहिं नप्पयंतेदि य नप्पिजेलमाणनूआ कहकदगनूा आवि हुना ॥ एyal * रयणिं च णं समणे जगवं महावीरे जाए तं रयणिं च णं बहवे वेसमणकुंमधारी ति रियजनगा देवा सिफचरायन्नवणंसि हिरमवासं च सुवामवास च वयरवासं च वनवासं : *च आनरणवासं च पत्तवासं च पुप्फवासं च फलवासं च बीअवासं च मल्लवासं च गंधवासं च चुमवासं च वसवासं च वसुदारवासं चं वासिंसु ॥ ए ॥ तएणं से सिपने खत्तिए नवणवश्-वाणमंतर-जोइस-वेमाणिएहिं देवेहिं तिबयरजम्मणानिसेयमहिमाए. १ माला० (क० कि०) देवुज्जोए एगालोए देवसन्निवाए उप्पिजल० (क० कि०); २ घण्णवासं च; ३ पियठ्याए पिअं निवेएमो, पिअं भे भवउ मउडवजं जहामालिअं ओमयं मत्थए पत्थए धोअइ (क० कि०) Jain Education internations For Private Personel Use Only Whaw.jainelibrary.org
SR No.600160
Book TitleKalpasutra Moolpath
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherBhimsinh Manek Shravak Mumbai
Publication Year1927
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy