________________
कालंसि, पमुश्यपक्कीखिएसु जणवएसु, पुत्वरत्तावरत्तकालसमयंसि इत्युत्तरादि । नस्कत्तेणं जोगमुवागएणं आरुग्गा आरुग्गं दारयं पयाया ॥ ९६ ॥ जं रयणिं च णं समणे नगवं महावीरे जाए सा णं रयणी बहूहिं देवेहिं देवीहि य
उवयंतेहिं नप्पयंतेदि य नप्पिजेलमाणनूआ कहकदगनूा आवि हुना ॥ एyal * रयणिं च णं समणे जगवं महावीरे जाए तं रयणिं च णं बहवे वेसमणकुंमधारी ति
रियजनगा देवा सिफचरायन्नवणंसि हिरमवासं च सुवामवास च वयरवासं च वनवासं : *च आनरणवासं च पत्तवासं च पुप्फवासं च फलवासं च बीअवासं च मल्लवासं च गंधवासं च चुमवासं च वसवासं च वसुदारवासं चं वासिंसु ॥ ए ॥ तएणं से सिपने खत्तिए नवणवश्-वाणमंतर-जोइस-वेमाणिएहिं देवेहिं तिबयरजम्मणानिसेयमहिमाए.
१ माला० (क० कि०) देवुज्जोए एगालोए देवसन्निवाए उप्पिजल० (क० कि०); २ घण्णवासं च; ३ पियठ्याए पिअं निवेएमो, पिअं भे भवउ मउडवजं जहामालिअं ओमयं मत्थए पत्थए धोअइ (क० कि०)
Jain Education internations
For Private Personel Use Only
Whaw.jainelibrary.org