SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तियुतः प्रथमो को व कुणउ ववहारं, गणणिक्खेवारिहं गुरुं मुत्तुं । तस्स गुणा पुण समए, भणिया दीसंति तत्थेवगुरुतत्त्व विनिश्चयः | 'को वत्ति । को वा करोतु व्यवहारं? गणनिक्षेपार्ह गुरुं मुक्त्वा, सर्वव्यवहाराणां तदधीनत्वात् , अन्यस्य तत्रान-81 ल्लास.. धिकारात् । 'तस्य' गणनिक्षेपार्हस्य गुरोर्गुणाः पुनः 'समये' सिद्धान्ते भाणेताः 'तत्रैव' सिद्धान्तपुस्तक एव लिपिमुद्रया दृश्यन्ते, न तु साम्प्रतीनपुरुषविशेषे ॥ २९ ॥ कथम्? इत्याह व्यवहारस्य दौर्लभ्यम. जेण सुसीलाइगुणो,गणणिक्खेवारिहो गुरू भणिओ।आणाभंगो इयराऽणुन्नाइ महाणिसीहम्मि ॥३०॥ जेणत्ति । येन कारणेन सुशीलाद्यनेकगुणोपेतो गणनिक्षेपार्हो गुरुभणितः । इतरस्य-एतद्गुणविरहितस्य अनु- गणनिक्षेपाज्ञायां-गच्छानुज्ञायां क्रियमाणायामाज्ञाभङ्गो महानिशीथे भणितः। तथा च तत्सूत्रम्-"से भयवं! केरिसगुणजुत्तस्स हलक्षणानि. णं गुरुणो गच्छणिक्खेवणं कायव्वं ? गोयमा! जे णं सुब्बए, जे णं सुसीले, जे णं दढब्बए, जे णं दढचारित्ते, जे णं आणि दियंगे, जेणं अरहे, जेणं गयरागे, जेणं गयदोसे, जेणं निद्वियमोहमिच्छत्तमलकलंके, जेणं उवसंते, जेणं सुविनायजगटि-12 तीए, जे णं सुमहावेरग्गमग्गमल्लीणे, जे णं इत्थीकहापडिणीए, जे णं भत्ताहापडिणीए, जे णं तेणकहापडिणीए, जे णं रायकहापडिणीए, जे णं जणवयकहापडिणीए, जे णं अच्चंतमणुकंपसी ले, जे णं परलोगपच्चवायभीरू, जे णं कुसील ॥८॥ पडिणीए, जे णं विनायसमयसम्भावे, जे णं गहियसमयपेयाले, जे णं अहन्निसागुसमयं ठिए खंताइअहिंसालक्खणदसविहे समणधम्मे, जेणं उज्जुत्ते अहन्निसाणुसमयं दुवालसविहे तवोकम्मे, जेणं सुस्वउत्ते सययं पंचसमिइसु, जेणं MainEducation international For Private Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy