SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ॥ अहम् ॥ न्यायाम्भोनिधि-श्रीमद्विजयानन्दसूरिभ्यो नमः । महोपाध्याय-श्रीमद्-यशोविजयगणिविरचितखोपज्ञवृत्तियुतः गुरुतत्त्वविनिश्चयः। | मङ्गलाभि ऐन्द्रश्रेणिनतं नत्वा, जिनं स्याद्वाददेशिनम् । स्वोपज्ञं विवृणोम्येनं, गुरुतत्त्वविनिश्चयम् ॥ १॥ इह हि “सकलोऽपि शुभारम्भो गुर्वायत्तः” इत्यस्य प्रकरणस्यारम्भः, तत्रेयं प्रथमगाथापणमिय पासजिणं(णि)दं, संखेसरसंठियं महाभागं। अत्तट्टीण हिअट्ठा, गुरुतत्तविणिच्छयं वुच्छं ॥१॥ 'पणमिय'त्ति । अहं 'गुरुतत्त्वविनिश्चय' गुरुतत्त्वस्य विनिश्चयो यस्मादेतादृशमुपदेशं वक्ष्ये इति प्रतिज्ञा, अनया च शिष्यावधानं कृतं भवति । प्रयोजनमाह-'आत्मार्थिनां' मोक्षकाकाद्धावतां हितार्थम् , भवति खल्वस्मादुपदेशात्तत्त्वज्ञानावाप्तिमिथ्याज्ञाननिवृत्तिद्वाराऽऽत्मार्थिनां हितम् । वक्ष्ये इत्युत्तरक्रियायाः पूर्वक्रियासापेक्षत्वात्तामाह-'प्रणम्य' धेयादि. गुक्त.१ JainEducation international For Private & Personal Use Only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy