________________
चतुर्थो
स्वोपज्ञवृ- भवेत् , तदुक्तमवसर्पिणीमधिकृत्य-"जम्मणं पडुच्च णो सुसमसुसमाकाले हो जा णो सुसमाकाले होज्जा सुसमदुसमा- गुरुतत्त्वत्तियुतः काले वा होज्जा दुस्समसुसमाकाले वा होज्जा णो दुसमाकाले वा होजा णो दुस्समादुस्समाकाले होज"त्ति ॥ ७५ ॥ विनिश्चयः
ल्लासः तह पंचमे वि अरए, सब्भावेणं इमो हविजाहि । उस्सप्पिणीइ बिइए, तइए अरए चउत्थे य ॥ ७६ ॥ ॥१९५॥
जम्मेणं सब्भावा, तइअचउत्थेसु चेव सो हुज्जा । तिसु तइआसु एअं, दुहावि अण्णे पुणो विति ॥७॥
ओसप्पिणीइ उस्सप्पिणीइ अरएसु तइअतुरिएसुं।ओसप्पिणिउस्सप्पिणिभिन्नम्मि दुहाचउत्थणिभे॥ है। तहत्ति । तथा पञ्चमेऽप्यरके, अपिना तृतीयचतुर्थयोः सङ्ग्रहः, सद्भावेनायं पुलाकोऽवसर्पिण्यां भवेत् , यदागमः
“संतिभावं पडुच्च नो सुसमसुसमाए होज्जा णो सुसमाए होजा सुसमदुसमाए होजा दुसमसुसमाए होज्जा दुस्समाएर होज्जा णो दुस्समदुसमाए होज"त्ति । तत्र तृतीयचतुर्थारकयोः सद्भावस्तजन्मपूर्वकः, पञ्चमे त्वरके चतुर्थारके जातः सन् वर्त्तत इति विशेषः । उत्सर्पिण्यां द्वितीये तृतीये चतुर्थे चारके 'जम्मेणं ति उत्तरगाथास्थपदेनेदं संबध्यते, जन्मना पुलाको |भवेत् , तदुक्तमुत्सर्पिणीमधिकृत्य-"जम्मणं पडुच्च णो दुसमादुसमाकाले होजा दुस्समाकाले वा होज्जा दुस्समसुसमाकाले वा होज्जा सुसमदुस्समाकाले वा होज्जा णो सुसमाकाले होजाणो सुसमासुसमाकाले होज"त्ति । अत्र द्वितीयस्यान्ते जातस्तृतीये चरणं प्रतिपद्यते, तृतीयचतुर्थयोश्च जायते चरणं च प्रतिपद्यत इति विशेषः। सद्भावतस्तूत्सर्पिण्यां तृतीयचतु- ॥१९५॥ र्थयोरेवारकयोः 'सः' पुलाको भवेत् , तयोरेव तस्य चरणप्रतिपत्तेः, तदुक्तम्-"संतिभावं पडुच्च णो दुस्समदुसमाकाले होजा
AMARSA
For Private & Personal Use Only