SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृ. त्तियुतः चतुर्थो॥१७९॥ उपक्रमः अथ गुरुतत्त्वविनिश्चये चतुर्थोल्लासः । गुरुतत्त्वविनिश्चयः लास: विवृतस्तृतीय उल्लासः । अथ चतुर्थो वित्रियते । तत्र तृतीये कुगुरुत्यागः सुगुरुसेवा चाभिहिता, तदभिधानं च गुरुस्वरूपनिरूपणेन सुज्ञानं भवतीति निर्ग्रन्थप्ररूपणाद्वारा तदिह निरूप्यते, तत्रेयं प्रथमगाथासुगुरुत्तं साहणं, गंथञ्चारण होइ नाणीणं । इहरा विवरीयत्थं, तेसिं णिग्गंथणामं पि ॥१॥ 'सुगुरुत्तति । ज्ञानिनां सुगुरूणां ग्रन्थत्यागेन सुगुरुत्वं भवति, गृणाति तत्त्वमिति गुरुः शोभनो गुरुः सुगुरुरिति हि सुगुरुपदार्थः, स च ग्रन्थत्याग एव घटते नान्यथा, अत्यक्तग्रन्थेन नैर्ग्रन्थ्यप्रधानस्य मार्गस्योपदेष्टुमशक्यत्वात् । विपर्यये दोषमाह-'इतरथा' ग्रन्थत्यागाभावे तेषां साधुत्वाभिमतानां पार्श्वस्थादीनां निर्ग्रन्थनामापि विपरीतार्थ यहच्छामात्रोतापकल्पितत्वेन दरिद्रस्य धनपालनामवद् अपयशस्करमेव स्यात् ॥१॥ कथं तर्हि निर्ग्रन्थनाम्नः सार्थकत्वम् ? का वा निर्य-14 न्थानां प्ररूपणा ? इत्यत आह निर्ग्रन्थलक्षदसचउदसविहवज्झन्भंतरगंथा उ जे मुणी मुक्का । ते णिग्गंथा तेसिं, पंचण्ह परूषणं वुच्छं ॥२॥ विधः खलु बाह्यो ग्रन्थः, तथाहि-क्षेत्रं-सेत्वादि १, वास्तु-खातादि २, धनं च-हिरण्यादि, धान्यं च ॥१७९॥ शाल्यादि तयोः सञ्चयः ३, मित्राणि च सहवर्धितादीनि, ज्ञातयश्च स्वजनास्तैः सह संयोगः ४, यानानि-शिबिकादीनि ! णम् Jain Education International For Private Personal Use Only linelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy