________________
स्वोपज्ञव. नाम प्रसूत्यादिषु रोगेषु क्षारपातनम् , अथवाऽऽत्मनः शरीरस्य देशतः सर्वतो वा रोधादिभिरुद्वर्त्तनम् , तथा कुरुका गुरुतत्त्व त्तियुतः देशतः सर्वतो वा शरीरस्य प्रक्षालनमिति” । तचूर्णावप्युक्तम्-"कक्क त्ति पसुतिमाईसु खारं पाडेइ, अहवा लोद्धमादि- विनिश्चयः तृतीयो-18 एहिं देसुबट्टणं वा सव्वुबट्टणं वा अत्तणो सरीरे करेइ, कुरुअ त्ति देसे सबे वा पक्खालणं करेइ ।” त्ति । निशीथचूर्णी लासः
हतूक्तम्-"लोध्रादिकेन कल्केन जङ्घादि घसति सरीरे सुस्सूसाकरणं कुरुआ बकुसभावं करेति त्ति वुत्तं भवति"त्ति ॥१३॥ ॥१५५॥
अण्णे उ कक्ककुरुअं, मायाणियडीइ भासणं विंति।थीलक्खणाइ लक्षणमुग्घाडा विजमंता य ॥९४॥ कल्ककुरुRI 'अण्णे उत्ति । अन्ये तु कल्ककुरुका मायानिकृत्या भाषणं ब्रुवते, कल्केनावद्येन कृत्वा कुरुका कल्ककुरुकेति व्यु-कार्थान्तरम्.
त्पत्तेः, तदुक्तमावश्यके-"कक्ककुरुआ य मायाणियडीए णं भणंति ज भणियं" ति । 'स्त्रीलक्षणादि' कररेखामषीतिलकादि लक्षणम् , विद्या मन्त्राश्च 'उद्धाटाः' प्रकटाः, तथाहि-ससाधना विद्या, असाधनो मन्त्रः, यदि वा यस्या(अ)धि- चामवादि ठात्री देवता सा विद्या, यस्य पुरुषः स मन्त्र इति हि व्यक्तमेवेति ॥ ९४ ॥ आदिशब्दग्राह्यमाहआइपया घेतवा, जे दोसा मूलकम्मचुन्नाई । होइ कुसीलो समणो, कुच्छिअसीलो हु एएहिं ॥१५॥ _'आइपय'त्ति । आदिपदाद् ग्रहीतव्या ये दोषा मूलकर्मचूर्णादयः । तत्र मूलकर्म नाम पुरुषद्वेषिण्याः सत्या अपुरुष-18 है दूषिणीकरणम् , अपुरुषद्वेषिण्याः सत्या पुरुषविद्वेषीकरणम् , गर्भोत्पादनशातनादि वा । चूर्णयोगादयश्च प्रतीताः । एतै-18/॥१५५॥
दोषैः कुत्सितशीलः श्रमणः कुशीलो भवति शबलभावसम्पादकविरुद्धक्रियया कुशीलत्वव्यवस्थितेः॥ ९५॥ उक्तः
SRUSSISHUHUSICALES
लक्षणं वि
IXn
For Private Personal Use Only