SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ गुरुतत्त्व. विनिश्चयः ल्लासः खोपजव-18णान्तरे गन्तव्यमित्यर्थः, तथा च सूत्रम्-"गणावच्छेइए गणाओ अवकम्म'इच्छेज्जा अण्णं गणं उवसंपज्जित्ता णं विहरि- सियुतः दत्तए, कप्पइ से गणावच्छेइअस्स गणावच्छेइअत्तं णिक्खिवित्सा अण्णं गणं उवसंपज्जित्ता णं विहरित्तए, णो से कप्पइ अणा- तृतीयो- पुच्छित्ता आयरिसंवा जाव अपणं गणं उवसंपजित्ताणं विहरित्तए, कप्पइ से आपुच्छित्ता आयरिश्रवा जाव विहरित्तए, ते असे वितरंति एवं से कप्पति जाव विहरित्सए, ते असे णो वितरंति एवं से णो कप्पड़ जाव विहरित्तए । आयरि-I ॥१३९॥ अउवज्झाए गणाओ अवकम्म इच्छेज्जा अन्नं गणं उवसंपन्जित्ताणं विहरित्तए, कप्पइ से आयरियउवज्झायस्स आयरियउवज्झायत्तं णिक्खिवित्ता अण्णं गणं उपसंपज्जित्ता णं विहरित्तए, णो से कप्पइ अणापुच्छित्ता जाव विहरित्तए, कप्पइ से आपुच्छित्ता जाव विहरित्तए, ते य से वितरंति एवं से कप्पइ अण्णं गणं उवसंपज्जित्ता णं विहरित्तए, ते य से णो वितरंति एवं से णो कप्पइ जाव विहरित्तए"त्ति ॥ ३४॥ निर्ग्रन्थीविषयमपि गम कल्पभाष्यगाथाभिरतिदिशन्नाहएसेव गमो णियमा, णिग्गंथीणं पि होइ णायवो। नाण? जो उणेई, सच्चित्त अणप्पिणे जाव ॥३५॥ _ 'एसेव'त्ति । 'एष एव' भिक्षुसूत्रोक्तो गमो निर्ग्रन्थीनामप्यपरं गणमुपसंपद्यमानानां ज्ञातव्यः, नवरं नियमेनैव ताः सस- हायाः । यः पुनर्ज्ञानार्थ ता आर्यिका नयति स यावदद्यापि न वाचनाचार्यस्यार्पयति तावत्सचित्तादिकं तस्यैवाभवति, अर्पितासु पुनर्वाचनाचार्यस्याभाव्यम् ॥ ३५ ॥ कः पुनस्ता नयति ? इत्याहपंचण्हं एगयरे, उग्गहवजं तु लहइ सञ्चित्तं । आपुच्छ अट्ठपक्खे, इत्थीसत्थेण संविग्गे ॥ ३६ ॥ निर्ग्रन्थ्युपसंपद्विध्यतिदेशः ॥१३९॥ For Private & Personal use only Jain Education International Linelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy