________________
C
त्तियुतः। दण्डितोडी
स्वोपज्ञवृ- तत्रानुशिष्टिः स्तुतिरित्येकार्थी शब्दो, यथा-सुलभदण्डे जीवलोके मैवं मतिं कुर्याः, यथाऽहमाचार्येण प्रायश्चित्तदानतो
गुरुतत्त्वदण्डितोऽस्मीति दुरन्तभवदण्डनिवारकः खल्वयं प्रायश्चित्तदण्ड इति । किश्चानाचारमलिनस्यात्मनः प्रायश्चित्तजलेन निर्मली-13 ॐा विनिश्चयः तृतीयो- करणान्न युक्ता दण्डबुद्धिरात्मनि परिभावयितुम् , किन्तूपकृतोऽहमनुपकृतपरहितकारिभिराचार्यरिति विचारणैव समीचीन
ल्लासः तामञ्चतीति । उपालम्भः-दोषव्यञ्जकं वचनम् , यथा-त्वयैव स्वयं कृतमिदं प्रायश्चित्तस्थानं तस्मान्न कस्याप्युपर्य॥१२८॥
न्यथाभावः कल्पनीयः, न खलु शुद्धकारिणो लोकेऽपि दण्डो दीयते । किञ्च दोष प्राप्तो यदि कथमप्याचार्येणैवमेव मुच्यते तथापीहभवे मुक्तोऽपि परभवे न मुच्यते कृतपापविपाकेन, तस्मादापन्नं प्रायश्चित्तमवश्यं गुणबुद्ध्या कर्तव्यमिति । उपग्रहश्च उपष्टम्भदानम् , स च द्रव्यतोऽसमर्थस्याशनपानाद्यानयनलक्षणः, भावतश्च सूत्रार्थप्रदानग्लानसमाधानो-12 त्पादनादिलक्षण इति ॥ १॥ अत्राऽऽस्तां चतुर्थभङ्गवर्ती प्रथमभङ्गवर्त्यपि त्याज्य इत्याशयवानाहजो भद्दओ विण कुणइ, दितो सीसाण वत्थपत्ताई। सारणयं सो ण गुरू, किं पुण पक्खेण जं भणिअं॥२॥ असारकस्य । 'जो भद्दओ वित्ति । यः ‘भद्रकोऽपि' किं मम साधूनामप्रीत्युत्पादनेन 'सर्वेषां प्रीत्यापादनमेव श्रेयः' इति संमुग्धपरि- गुरोस्त्यागः, पूणामवानपि शिष्याणां वस्त्रपात्रादि दददपि 'सारणाम्' अपराधदण्डदानलक्षणां न करोति स न गुरुः, अतस्त्याज्य-1 एवायम् , गुरुलक्षणहीनस्य सङ्गतेरन्याय्यत्वादित्यर्थः । किं पुनः 'पक्षण' ममत्वपरिणामेन यः सारणां न करोति तस्य
वहारसावाच्यम् ? यद्भणितं व्यवहारभाष्ये ॥२॥
क्ष्यम् जीहाए विलिहंतो, ण भद्दओ जत्थ सारणा णत्थि । दंडेण वि ताडतो, स भद्दओ सारणा जत्थ॥ ३॥ ॥१२॥
ॐॐॐ
Jain Education International
For Private
Personal Use Only