SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तियुतः द्वितीयो ॥ १२१ ॥ Jain Educatio प्रायश्चित्तनिमित्तोपाधिना तु निरपेक्षः पाराञ्चितानवस्थाप्याधिकार्यपि भवत्येवेत्याह जिणकप्पिअपडिरूवो, चरमस्स दुगस्स होइ अहिगारी । एगागी कयतुलणो, मुत्ताविक्खो जओ भणियं १२ 'जिणकप्पि 'ति । 'जिनकल्पिक प्रतिरूपकः' जिनकल्पिकसदृशः 'चरमस्य द्विकस्य' पाराञ्चितानवस्थाप्यलक्षणचरमप्रायश्चित्तद्वयस्याधिकारी भवति 'एकाकी' द्रव्यतो भावतश्चासहायः, तथा कृता तुलना - तपःसत्त्वाद्यभ्यासलक्षणा येन स तथा, तथा मुक्ताऽपेक्षा - कुलगणादिनिश्रालक्षणा येन स तथा । यत उक्तं प्रवचने ॥ १२ ॥ | संघयणविरिय आगमसुत्तत्थविहीए जो समुज्जुत्तो । णिग्गहजुत्त तवस्सी, पवयणसारे गहिअअत्थो ॥ १३ ॥ तिलतुसतिभागमित्तो, वि जस्स असुहो ण विजई भावो । णिज्जूहणारिहो सो, सेसे णिज्जूहणा णत्थि ॥ संघयण' ति । 'तिलतुस' त्ति । उत्तानार्थमिदं गाथाद्वयम्, नवरं 'निग्रहयुक्त:' जितेन्द्रियः 'तपस्वी' कृततपश्चरण इत्यर्थः ॥ १३ ॥ १४ ॥ अत्र फलितं विरोधपरिहारमाह | इयपच्छित्तणिमित्ताविक्खं समविक्ख जीयजंतम्मि । गणरक्खाविक्खं पिय, ववहारे को वि ण विरोहो ॥ 'इ'ति । 'इति' उक्तेन प्रकारेण प्रायश्चित्तनिमित्तेन यापेक्षा - स्वभावनिरपेक्षत्वाभावविवक्षा तां समाश्रित्य जीतकल्पयन्त्रे सापेक्षपाराञ्चितानवस्थाप्य कोष्ठक लिखने गणरक्षालक्षणामपेक्षां च 'अपेक्ष्य' विवक्षाविषयीकृत्य 'व्यवहारे' तद| लिखने च न कोऽपि विरोधः; एकत्रापि विवक्षाभेदेन वचनभेदसम्भवात्, अत एव मनागू निरपेक्षताऽपेक्षया व्यवहारेऽपि For Private & Personal Use Only: tional गुरुतत्त्वविनिश्चयः ल्लासः ॥ १२१ ॥ www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy