________________
aucomame
--
स्वोपज्ञव- जा पणवीसइपंती, दुगिहा छबीसिआ अ एगगिहा । कयकरणायरिआई, ठप्पा पढमाइगेहेसु ॥ २॥ गुरुतत्त्वत्तियुतः
'जा पणवीसइ' त्ति । तत्र प्रथमादिगृहेषु कृतकरणाचार्यादयः स्थाप्याः। प्रथमपङ्केपरि प्रथमगृहे कृतकरण आचार्यः विनिश्चयः द्वितीयो- स्थापनीयः, द्वितीये सोऽकृतकरणः, तृतीये कृतकरण उपाध्यायः, चतुर्थे सोऽकृतकरणः, पञ्चमेऽधिगतस्थिरभिक्षुः
कृतकरणः, षष्ठे स एवाकृतकरणः, सप्तमेऽधिगतास्थिरभिक्षुः कृतकरणः, अष्टमे स एवाकृतकरणः, नवमेऽनधिगत-IN स्थिरभिक्षुः कृतकरणः, दशमे स एवाकृतकरणः, एकादशेऽनधिगतास्थिरभिक्षुः कृतकरणः, द्वादशेऽनधिगतास्थिराकृतकरणो भिक्षुरिति । एवं स्थापयित्वा कृतकरणस्याचार्यत्य मूलम् , तस्मिन्नेवापराधेऽकृतकरणस्य तस्य च्छेदः । उपाध्यायस्य मूलमापन्नस्य कृतकरणस्य छेदः, अकृतकरणव पण्मासगुरु । तत्रैवापराधे भिक्षोरधिगतस्य स्थिरस्य कृतकरणस्य षण्मासगुरु, अकृतकरणस्य षण्मासलघु । अधिगतस्य भिक्षोरस्थिरस्य कृतकरणस्य षण्मासलघु, अकृतकरणस्य च चतुर्मासगुरु । अनधिगतस्य भिक्षोः स्थिरस्य कृतकरणस्य चतुर्मासगुरु, अकृतकरणस्य चतुर्मासलघु । अनधिंगतस्य भिक्षोरस्थिरस्य कृतकरणस्य चतुर्मासलघु, तस्यैवाकृतकरणस्य मासगुरु। एवं प्रथमपतौ मूलादारब्धं मासगुरुके निष्ठितम् ॥ २॥ एतदेवाह
मूलाओ मासगुरुए, छेयाओ मासलहुअठोणम्मि। छग्गुरुआओ भिन्ने, गुरुम्मि लहुअम्मि छल्लहुआ ॥३॥ 8 'मूलाओ मासगुरुए'त्ति । द्वितीयस्यां पङ्कौ छेदादारभ्य मासलघुके निस्तिष्ठति-प्रथमे गृहे छेदः, द्वितीये पड्गुरु, तृती- ॥११६॥
येऽपि षड्गुरु, चतुर्थे षड्लघु, पञ्चमे षड्लघु, पष्ठे चतुर्गुरु, सप्तमेऽपि चतुर्गुरु, अष्टमे चतुर्लघु, नवमेऽपि चतुर्लघु, दशमे
in
Mainelibrary.org
For Private Personal Use Only
an intern a