SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ 40000 SECRESS REASTROCESS जघन्योत्कृष्ट षष्ठम् , जघन्यमध्यमं चतुर्थम् , जघन्यजघन्यं चाचाम्लं दानतपः ॥८६॥ लघुस्वकपक्षे दानतपो दर्शयतिहै अट्ठमछट्ठचउत्थं, छट्ठचउत्थंबिलं कमा लहुसे। खवणंबिलइक्कासणमिय अद्भुकंति सगवीसा ॥ ८७ ॥ 'अट्ठमत्ति । लघुस्वकपक्षे पञ्चदशाख्योत्कृष्टापत्तावष्टमषष्ठचतुर्थानि-उत्कृष्टोत्कृष्टमष्टमम् , उत्कृष्टमध्यमं षष्ठम् , उत्कृ-| टजघन्यं च चतुर्थ दानतप इत्यर्थः । दशकाख्यमध्यमापत्तौ च षष्ठचतुर्थाचाम्लानि-मध्यमोत्कृष्टं पष्ठम् , मध्यममध्यम चतुर्थम् , मध्यमजघन्यं चाचाम्लं दानतपः । पञ्चकाख्यजघन्यापत्तौ च क्षपणाचाम्लैकाशनानि-जघन्योत्कृष्टं चतुर्थम् , जघन्यमध्यममाचाम्लम् , जघन्यजघन्यं चैकाशनं दानतपः । 'इति'एवम पक्रान्त्या सप्तविंशतिर्भेदा भवन्ति ॥ ८७॥ एतेष्वेव कालत्रययोजनौंकाशीतिभङ्गानाहएवं ता वासासुं, पुरिमंतं सिसिरकालि दसमाइ। निविअंतमट्ठमाई, गिम्हे इगसी इमे भेया ॥ ८८ ॥ कालत्रय___ 'एय'ति । एतत्तावद्वर्षासूक्तम् । शिशिरकाले तु दशमादिपुरिमार्द्धान्तं सप्तविंशतिभेदेषु तपश्चारणीयम् । ग्रीष्मे चाष्टमादि योजनया निर्विकृतिकान्तम् । 'इमे' एकाशीतिर्भेदा दानतपसो भवन्ति । अझैपक्रान्तिश्चेयम्-अर्द्धस्य-असमप्रविभागरूपस्यैकदेशस्य । ४ एकाशीतिएकादिपदात्मकस्यापक्रान्तिः-निवर्त्तनं शेषस्य तु व्यादिपदसङ्घातात्मकस्यैकदेशस्यानुवर्त्तनं यस्यां रचनायां सा समयपरि- भेदप्रदर्शनम् भाषया पक्रान्तिरुच्यते । यथा वर्षासु गुरुतमे उत्कृष्टतो द्वादशं मध्यमतो दशमं जघन्यतोऽष्टमम् , एषां मध्यादेकदेशो द्वादशलक्षणोऽपक्रामति दशमाष्टमी गुरुतरं गच्छतः, अग्रेतनं च षष्ठं मील्यते, ततश्च गुरुतरे उत्कृष्टतो दशमम् , मध्यमतोऽष्टमम् , जघन्यतः षष्ठम् । एषां मध्यादेकदेशो दशमलक्षणो निवर्तते अष्टमषष्ठौ गुरुकं गच्छतः, अग्रेतनं च Jain.Education international For Private Personal Use Only wanamainelorery.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy