SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ aum परिकम्मेहि य अत्था, सुत्तेहि यजे य सूइआ तेसिं । होइ विभासा उवरिं, पुवगयं तेण बलिअंतु ॥ १२ ॥ है 'परिकम्मेहि यत्ति । दृष्टिवादः पञ्चप्रस्थानः, तद्यथा-परिकर्माणि १ सूत्राणि २ पूर्वगतं ३ अनुयोगः४चूलिका ५ चेति। तत्र 'परिकर्मभिः सिद्धिश्रेणिकाप्रभृतिभिः 'सूत्रैश्च' अष्टाशीतिसङ्खयरर्थी ये सूचितास्तेषां सर्वेषामप्यन्येषां च 'उपरि' पूर्वेषु । विभाषा भवति' अनेकप्रकारं ते तत्र भाष्यन्त इत्यर्थः, तेन कारणेन पूर्वगतं सूत्रं बलिकम् ॥ १२ ॥ येन कारणेन ४ पूर्वगतसूत्रादर्थो बलीयान् तदभिधित्सुराह तित्थगरटाणं खल्लु, अत्यो सुत्तं तु गणहरट्ठाणं । अत्थेण य वंजिज्जइ, सुत्तं तम्हा उ सो बलवं ॥ १३ ॥ BI 'तित्थगर'त्ति । अर्थः खलु तीर्थकरस्थानम्, तस्य तेनाभिहितत्वात्। सूत्रं तु गणधरस्थानम् , तस्य तैव्धत्वात् । अर्थेन । टूच यस्मात्सूत्रं 'व्यज्यते' प्रकटीक्रियते तस्मात् 'सः' अर्थः सूत्राद्बलवान् ॥ १३ ॥ अथ कस्माच्छेपार्थेभ्य छेदसूत्रार्थो 18 वलीयान् ? इत्याह- . जम्हा उ होइ सोही, छेयसुयत्थेण खलिअचरणस्स । तम्हा छेयसुयत्थो, बलवं मुत्तूण पुवगयं ॥२१॥ HT 'जम्हा उत्ति । यस्मात् 'स्खलितचरणस्य' आपन्नचारित्रदोषस्य छेदसूत्रार्थेन शोधिर्भवति तस्मात्पूर्वगतमा है मुक्त्वा शेषात् सर्वस्मादप्यर्थाच्छेदश्रुतार्यों वलीयानिति ॥ २१४ ॥ तदेवं वर्षासु स्थितानां श्रुतोपसम्पदमधिकृत्य क्षेत्रा भवन विवेकः कृतः । अथ तेषां स्वाभाविक विशेषमाह For Private Personal Use Only brary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy