________________
स्थिता भवन्ति ते क्षेत्रं न लभन्ते । सुखदुःखादिनिमित्तं परस्परोपसम्पदं गृहीत्वा समनोज्ञास्तु भवन्तो लभन्ते ॥५॥ है तेसिं जो रायणिओ, थेरो परिआयओ पहू सो उ। खित्ते तत्थ य लाहो, सवेसि होइ सामन्नो ॥६॥
'तेसिं जो'त्ति । तेषां मध्ये यो रात्निको यस्य पर्यायाधिकतया वन्दनादीनि क्रियन्ते स एव पर्यायतः स्थविरः प्रभुभवति । तत्र क्षेत्रे लाभश्च सर्वेषां समानो भवति, सर्वेषामप्याचार्यत्वादुपाध्यायत्वाद्वा ॥६॥ ६वीसुं ठिएसु असमत्तकप्पिएसुं समत्तकप्पी उ। जो एइ तस्स खित्तं, समगं पत्ताण समभागं ॥७॥ है। 'वीसुति । विष्वस्थितेष्वसमाप्तकल्पिषु यः समाप्तकल्पी समागच्छति तस्य तत्क्षेत्रं न तु पूर्वस्थितानामसमाप्तककल्पिनाम् । 'समकं प्राप्तानां' भूयसां समाप्तकल्पानां गच्छानां 'समभाग' साधारणम् ॥७॥
समणुन्नयाविहाणावसरम्मि समागए समत्तम्मि । साहारणं तु खित्तं, समत्तया जं समा दोण्हं ॥८॥ ___ 'समणुन्नय'त्ति । असमाप्तकल्पतया स्थितानां परस्परोपसम्पदहणेन समनोज्ञताविधानावसरे समागते च समाप्तकल्पिनि साधारणमेव क्षेत्रम् 'यत्' यस्माद्वयोरपि समाप्तता समा, क्रियमाणाया अपि समाप्ततायाः कृतत्वात् ॥८॥ साहारणट्टियाणं, जो भासइ तस्स तं हवइ खित्तं । वारगतदिणपोरसिमुहुत्त भासेइ जो जाहे ॥९॥ । 'साहारण'त्ति । साधारणस्थितानां मध्ये यः सूत्रमर्थ वा भाषते तस्य तद्भवति क्षेत्र न शेषाणाम् । यो यदा वारकेण दिनं पौरुषी मुहूर्त वा भाषते तस्य तावन्तं कालमाभाव्यं न शेषकालम् ॥ ९॥
GEOGRESS
For Private
Personal Use Only