SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ SASRCS सुजओ अकुडिलवित्ती, कारणपडिसेवओ अआहच्च। पियधम्माइगुणजुओ, ववहरिअबो हवइ भावेदा: लोकोत्तरिक 'सुजओ'त्ति । सुष्टु-अतिशयेन यतः-विरतः सुयतः, 'अकुटिलवृत्तिः' अमायाविस्वभावः, उपलक्षणादक्रोधी अमानी भावव्यवहअलोभी चेति परिग्रहः । तथा 'कारणप्रतिसेवकः' शुल्कादिपरिशुद्धलाभाकाविवणिग्दृष्टान्तेन विशुद्धालम्बनेनाकृत्यप्र कर्तव्यगुणाः | तिसेवी। कारणप्रतिसेवकोऽपि न यदा तदा किन्तु 'आहत्य' कदाचिदन्यथा दीर्घसंयमस्फात्यनुपलक्षणावसरे। तथा 31 प्रियधर्मादिगुणयुतः' प्रियधर्मा दृढधर्मा संविग्नोऽवद्यभीरुः सूत्रार्थतदुभयविच्च भावे व्यवहर्त्तव्यो भवति ॥ ६८ ॥ अत्र कारणयतनोभयपदनिष्पन्नचतुर्भङ्गयामनुमताननुमतविभागमननुमतस्यापि व्यवहारदानाधिकारव्यवस्थां चाहकारणजयणाजणिए, चउभंगे भावओ उ भंगतिगं । बहुदोसवारणत्थं, ववहरिअवो विपक्खो वि॥६९॥ भावव्यवहI 'कारण'त्ति । कारणेन यतनया प्रतिसेवत इत्येको भङ्गः १, कारणेनायतनयेति द्वितीयः २, अकारणे यतनयेति STAR र्तव्यचतुतृतीयः ३, अकारणेऽयतनयेति चतुर्थः ४, इत्येवं कारणयतनाजनिते चतुर्भङ्गे भङ्गत्रयं भावतो व्यवहर्त्तव्यत्वेनानुमतमिति शेषः । तथाहि कारणे यतनया प्रतिसेवमानो दीर्घसंयमस्फातिनिमित्तमिदं सेविष्य इति विशुद्धाशयाद्भगवदाज्ञा-14 प्रद्वेषकारित्वाभावाद्भावब्यवहत्तव्यः। किश्च यदि द्वितीयभङ्गवर्तिनोऽपि भगवद्वचनाद्भावव्यवहर्त्तव्यास्ततः प्रथमभङ्गरवर्तिनः सुतरामिति । तदुक्तं व्यवहारपीठिकायाम्-"आहच्च कारणम्मी, सेवंतो अजयणं सिया कुज्जा। एसो वि भावे, किं पुण जयणाइ सेवंते ॥१॥"न केवलं प्रथमभङ्गवत्ती द्वितीयभङ्गवत्ती वा भावव्यवहर्त्तव्यः किन्तु तृतीय MOREOGANGACADEMOCRACROSS For Private Personal Use Only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy