________________
SASRCS
सुजओ अकुडिलवित्ती, कारणपडिसेवओ अआहच्च। पियधम्माइगुणजुओ, ववहरिअबो हवइ भावेदा: लोकोत्तरिक
'सुजओ'त्ति । सुष्टु-अतिशयेन यतः-विरतः सुयतः, 'अकुटिलवृत्तिः' अमायाविस्वभावः, उपलक्षणादक्रोधी अमानी भावव्यवहअलोभी चेति परिग्रहः । तथा 'कारणप्रतिसेवकः' शुल्कादिपरिशुद्धलाभाकाविवणिग्दृष्टान्तेन विशुद्धालम्बनेनाकृत्यप्र
कर्तव्यगुणाः | तिसेवी। कारणप्रतिसेवकोऽपि न यदा तदा किन्तु 'आहत्य' कदाचिदन्यथा दीर्घसंयमस्फात्यनुपलक्षणावसरे। तथा 31 प्रियधर्मादिगुणयुतः' प्रियधर्मा दृढधर्मा संविग्नोऽवद्यभीरुः सूत्रार्थतदुभयविच्च भावे व्यवहर्त्तव्यो भवति ॥ ६८ ॥ अत्र कारणयतनोभयपदनिष्पन्नचतुर्भङ्गयामनुमताननुमतविभागमननुमतस्यापि व्यवहारदानाधिकारव्यवस्थां चाहकारणजयणाजणिए, चउभंगे भावओ उ भंगतिगं । बहुदोसवारणत्थं, ववहरिअवो विपक्खो वि॥६९॥ भावव्यवहI 'कारण'त्ति । कारणेन यतनया प्रतिसेवत इत्येको भङ्गः १, कारणेनायतनयेति द्वितीयः २, अकारणे यतनयेति STAR
र्तव्यचतुतृतीयः ३, अकारणेऽयतनयेति चतुर्थः ४, इत्येवं कारणयतनाजनिते चतुर्भङ्गे भङ्गत्रयं भावतो व्यवहर्त्तव्यत्वेनानुमतमिति शेषः । तथाहि कारणे यतनया प्रतिसेवमानो दीर्घसंयमस्फातिनिमित्तमिदं सेविष्य इति विशुद्धाशयाद्भगवदाज्ञा-14 प्रद्वेषकारित्वाभावाद्भावब्यवहत्तव्यः। किश्च यदि द्वितीयभङ्गवर्तिनोऽपि भगवद्वचनाद्भावव्यवहर्त्तव्यास्ततः प्रथमभङ्गरवर्तिनः सुतरामिति । तदुक्तं व्यवहारपीठिकायाम्-"आहच्च कारणम्मी, सेवंतो अजयणं सिया कुज्जा। एसो वि
भावे, किं पुण जयणाइ सेवंते ॥१॥"न केवलं प्रथमभङ्गवत्ती द्वितीयभङ्गवत्ती वा भावव्यवहर्त्तव्यः किन्तु तृतीय
MOREOGANGACADEMOCRACROSS
For Private Personal Use Only
www.jainelibrary.org