________________
ल्लासः
खोपज्ञ केसिंचि णाममित्ता, इड्डीरससायगारवरयाणं । होइ गुरुभावदप्पो, सो मूलमणत्थरासीणं ॥ ७३ ॥ त्तियुतः
विनिश्चयः प्रथमो
IRI 'केसिंचित्ति । 'केषाञ्चित्' अनुपादेयाभिधानानां ऋद्धिरससातगारवरतानां 'नाममात्रात्' यादृच्छिकगुरुसज्ञामा-
16त्राल्लोकेनोच्चार्यमाणाद्भवति 'गुरुभावदर्पः' अहं सर्वेषां गुरुरित्यभिमानः सोऽयमनर्थराशीनां मूलम् , विपर्यासबुद्धेरसंयमे ॥४५॥
दृढप्रवृत्तिभावात् । ततः प्रायश्चित्तसन्ततिप्रवृद्धस्ततोऽनन्तसंसारप्रसङ्गादिति ॥ ७३ ॥ एतदेव ग्रन्थसम्मत्या द्रढयतिहै भणियं पच्छित्तं, जावइअंपिंडियं हवइगत्थ । तत्तो चउग्गुणं चिय, गणाहिवइणो पमत्तस्स ॥७॥18 अत्रार्थे म. | 'ज'ति । 'यत्' यस्माद् यावत् प्रायश्चित्तं 'एकत्र' एकस्थले सर्वं 'संपिण्डितम्' एकीकृतं भवति ततश्चतुर्गुणं 'प्रमत्तस्य
हानिशीथ
प्रामाण्यमू. प्रमादपरवशस्य गणाधिपतेर्भणितं महानिशीथे, गुरोः प्रमत्तत्वे सर्वेषामपि प्रमादभावात् , क्रियायां चोत्साहभङ्गात् , ततः क्लेशमात्रप्रवृत्तेः पुण्यफलवञ्चनात् । तथा च सूत्रम्-"इणमो सबमवि पच्छित्तं गोयमा ! जावइ एगत्थ संपिडिअं हविज्जा तावइअंचेव एगस्सणं गच्छाहिवइणो मयहरपवित्तिणीए अचउगुणं उवइसेजा, जओ णं सबमवि एएसिं| पयंसि हवेजा। अहा णं इमे चेव पमायवर्स गच्छेजा सओ अन्नेसिं संते धीबलवीरिए सुट्टतरागमभुजमे हवेजा। अहा णं किंचि सुमहंतमवि तओऽणुट्ठाणमब्भुजमेजा ता णं ण तारिसाए धम्मसद्धाए किंतु मंदुच्छाहे समणुढेजा। भग्गपरिणामस्स य णिरत्थगमेव कायकिलेसे, जम्हा एयं तम्हा उ अचिंताणंतणिरनुबंधे पुन्नपन्भारेणं संजुज्जमाणे वि
॥४५॥ साहणो ण संजुजंति, एवं सबमवि गच्छाहिवयादीणं दोसेणेव पवत्तेजा, एएणं पवुच्चइ गोयमा! जहा णं गच्छाहिवइया
COCOCCAREEROCRY
Jan Education Interations
For Private Personal Use Only