SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ धर्मरत्नप्रकरणम् २२ अपश्चितोऽक्रूर इति पञ्चमो गुणः ॥ ५॥ भवभीरुत्व गुण ६ इदानीं भवभीरुरिति षष्ठं गुणं विवृण्वन्नाह इहपरलोयावाए, संभावंतो न वट्टए पावे । बीहइ अजसकलंका, तो खलु धम्मारिहो भीरू ॥ १३ ॥ इहलोकापायान् राजग्रहप्रभृतीन परलोकापायान् नरकगमनादीन् 'सम्भावयन्' भाविनो मन्यमानः 'न वर्तते' न प्रवर्तते 'पापे' हिंसानृतादौ । तथा 'विभेति' उत्त्रस्यति 'अयशःकलङ्कात् ' निजकुलमालिन्यहेतोः, अतोऽपि कारणात् पापे न प्रवर्तते । 'ततः' तस्माद् कारणात् 'खलुः' अवधारणे, स चोपरिष्ठात् सम्भत्स्यते । ततः 'धर्मार्हः' धर्भयोग्यः 'भीरुरेव' पापभीरुरेव । विमलवत् । 60 विमलदृष्टान्तश्चैवम् सिरिनंदणं समयरं, अस्थि कुसत्थलपुरं मयणसरिसं । तत्थ य कुवलयचंदो, चंदो ब्व जणप्पिओ सिट्ठी ॥१॥ गयदंदा गंदसिरी, सिरीव पुरिसुत्तमस्स से भज्जा । विमलसहदेवनामा, ताणं पुत्ता सया भवा ॥२॥ पगईइ पावभीरू, जिट्टो विवरीयओ कणिडो उ । कइया वि कीलिउं ते, उज्जाणगया नियंति मुणिं ।। ३॥ तस्स कमकमलममलं, सुट्ट पहिडा नमित्तु उवविट्ठा । साहू वि कहइ धम्म, ताणुचियं सयलजीवहियं ॥४॥ तत्र विमल दृष्टान्तः हयसयलकम्मलेवो, देवो गुरुणो विसुद्धगुणगुरुणो । धम्मो दयाइरम्मो, भुवणे रयणत्तयं एवं ॥५॥ २२ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy