________________
तो कूरयाइ सहिओ, अहिओ तसथावराण जीवाणं । दुसहदुहदहियदेहो, भमिहीही भवमणतमिमो ।। ५५ ॥ इय सुणिय गरुयवेरग्गपरिगओ गिण्हए वयं राया । नियभाइणिज्जहरिकुमरवसहसंकमियरजधुरो ॥ ५६ ।। कमसो अइतवसोसियदेहो बहुपढियसुद्धसिद्धंतो । अन्भुजयं विहार, उज्जुयचित्तो पवज्जेह ।। ५७॥ कस्सइ नगरस्स बहि, पलंबवाहू ठिओ य सो भयवं । दिह्रो पाविडेणं, समरेण कहिंचि गमिरेण ॥ ५८॥ वहरं सेमरंतेणं, हणिओ खग्गेण कंधराइ मुणी । गुरुवेयणाभिभूओ, पडिओ धरणीयले सहसा ॥ ५९॥ चिंतइ रे जीव! तए, अण्णाणवसा विवेगरहिएण । वियणाओ अमाणाओ, नरएसु अणंतसो पत्ता ॥ ६॥ गुरुभरवहणंकणदाहवाहिसीउण्हखुहपिवासाई । दुस्सहदुहदंदोली, तिरिएसु वि विसहिया बहुसो ॥ ६१ ॥ ता धीर! मा विसीयसु, इमासु अइअप्पवेयणासु तुमं । को उत्तरि जलहि, निबुड्डए गुप्पए नीरे १ ॥ ६२ ॥ वज्जेसु कूरभावं, विसुद्धचित्तो जिएसु सव्वेसु । बहुकम्मखयसहाए, विसेसओ समरविजयम्मि ॥ ६३ ॥ तं लद्धो इह धम्मो, जं न कया कूरया पुरा वि तए । इय चिंतंतो चत्तो, पावेण समं स पाणेहिं ॥ ६४ ॥ सुहसारे सहसारे, सो उववष्णो सुरो सुकयपुण्णो । तत्तो चविय विदेहे, लहिही मुर्ति समुत्ती वि ॥६५॥
श्रुत्वेत्यशुद्धपरिणामविरामहेतोः, श्रीकीर्तिचन्द्रनरचन्द्रचरित्रमुच्चैः। भव्या नरा! जननमृत्युजरादिभीता, अक्रूरतागुणमगौणधिया दधध्वम् ।। ६६ ॥
इति कीर्तिचन्द्रनृपकथा समाप्ता । १°सुमरंतेण°क-ख।
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org