SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ को सि तुमं कत्थ य पत्थिओ सि ? सो भणइ सावओ अहय । संपत्थिओ म्हि वीरं, नमिउं सोउंच धम्मकहं ॥४१॥ अह भणइ अज्जुणो वि हु, सिहि ! तए सह अहं जिणं नमिउं । सोउं च धम्ममिच्छामि, आह सिट्ठी तओ एवं ॥४२॥ भद्द ! इह मणुयजम्मस्स, सारफलमित्तियं चिय जयम्मि । जं कीरइ जिणवंदणधम्मकहासवणमाईयं ॥४३॥ इय भणिय तेण सहिओ, सुदंसणो पत्तओ समोसरणे । पणविहअभिगमपुव्वं, पयओ पणमेइ जिणनाहं ॥४४॥ हरिसंसुपुण्णनयणो, वियसियवयणो कयंजली सुमणो । भत्तिबहुमाणपवणो, इय निसुणइ देसणं पहुणो॥४५॥ तथाहिभो भविया ! कहमवि लहिय, मणुयजम्म हवेह पवणमणा । जिणवरपवयणसवणे, दुहहरणे सयलगुणकरणे ॥४६॥ जओसोचा जाणइ कल्लाणं, सोचा जाणइ पावगं । उभयं पि जाणई सोचा, जं सेयं तं समायरे ॥४७॥ अंहःसंहतिभूधरे कुलिशति क्रोधानले नीरति, स्फूर्जजाड्यतमोभरे मिहिरति श्रेयोद्रुमे मेघति । माद्यन्मोहसमुद्रशोषणविधौ कुम्भोद्भवत्यन्वहं, सम्यग्धर्मविचारसारवचनस्याकर्णनं देहिनाम् ॥४८॥ धम्मो य तत्थ दुविहो, सब्वे देसे य तत्थ सव्वम्मि । पञ्च य महव्वयाई, देसे पुण बारस वयाई ॥४९॥ इय सुणिय हद्वतुट्टो, सिट्ठी नमिउ जिणिंदपयकमलं । कयकिच्चं मन्नतो, अप्पाणं नियगिहं पत्तो॥५०॥ अज्जुणओ पुण वेरग्गपरिगओ जिणवरिंदपयमूले । छट्टक्खमणअभिग्गहजुत्तं दिक्ख पवज्जेइ ॥५१॥ For Private Personal Use Only jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy