________________
गहिउं लोहमयं पलसहस्समाणं स मुग्गरं सकरे । ते छवि पुरिसे लहु इत्थिसत्तमे हणइ हेलाए ॥१५॥ इय पइदिणमज्जुणओ, छप्पुरिसे इत्थिसत्तमे हणइ । कमसो एसो जाओ, वुत्ततो पायडो नयरे ॥१६॥ अह सेणिएण नयरे, घोसावियमिय अहो नयरलोया! । निग्गंतव्वं न तुमेहिं, जाव हणिया न सत्त जणा॥१७॥ तम्मिय समये सामी, समोसढो चरमजिणवरो तत्थ । पहुपायवंदणत्थं, निग्गच्छइ कोवि न भएणं ॥१८॥ तत्थाथि विमलदिट्टी, अइधम्मट्ठी सुदंसणो सिट्ठी । जिणपवयणसवणरुई, नवतत्तवियारसारमई ॥१९॥ सो सिरिवीरजिणेसरवयणामयपाणउस्सुओ अहियं ।सम्ममभिगम्म अम्मापिऊण नमिऊण भणइ इमं ॥२०॥ इह अज्ज अंबताओ!, वीरजिणो आगओ तयं नमिउं । तद्देसणं च सोउं, अहं गमिस्सामि तत्थ लहुं ॥२१॥ जं पुच्वावरअविरुद्धसुद्धसिद्धंततत्तसवणमिणं । आलस्समाइबहुविहहेऊहिं सुदुल्लहं भणियं ॥२२॥
तथा चागमः"आलस्स१ मोह२ ऽवण्णा३, थंभाट कोहा५पमाय६ किवणता। भय८ सोगा९ अण्णाणा१०,वक्खेव११कुऊहला१२रमणा१॥२३
एएहि कारणेहिं लघृण सुदुल्लहंपि मणुयत्तं । न लहइ सुई हियकरिं, संसारुत्तारणिं जीवो ॥२४॥" किं पुण जिणवयणविणिग्गयस्स पणतीससुगुणसहियस्स । संसयरयहरणसमीरणस्स वयणस्स किर सवणं ॥२५॥ तो वुत्तो पियरेहि, हे पुत्ता ! अज्जुणो भिसं रुट्ठो । पइदिवसं सत्त जणे, हणमाणो विहरए इत्थ ॥२६॥ ता पुत्त ! जिणं नमिठ, धम्मं सोउं च मा हु गच्छाहि । मा णं तुह देहस्सवि, वायत्ती होहिई खिप्पं ॥२७॥
Jain Education HAR
For Private & Personel Use Only
ANSinelibrary.org