________________
श्रीधर्मरत्नप्रकरणम्
लब्धलक्ष्य गुण:
॥११०॥
तित्थागयाण सूरीण, वंदणं देइ चरणकमलेसु । कुसलत्तणेण पुरओ ठाउं, सव्वेसि सड्डाणं ॥२८॥ गुरुचरणतो काउं, नियमउलिं नमइ तयणु गंधेण । लक्खइ स लद्धलक्खो, सत्तुत्तरमोसहीण सयं ॥२९॥ तेणं ओसहिनियरेण, पायले सयं कुणइ एसो। तव्वसओ गयणे कुक्कुडु व्व उप्पडइ पडइ पुणो ॥३०॥ पुणरागएण गुरुणा, दिडो पुट्ठो य कहइ सो एवं । पहु ! तुह पायपसाया, गंधेण मए इमं नायं ॥३१॥ पहु ! पसिय कहसु सम्मं, जोगं जेणं हवेमि सुकयत्थो । गुरुउवएसेण विणा, जम्हा न हवंति सिद्धीओ ॥३२॥ तो चिंतइ मुणिनाहो, सुलद्धलक्खत्तणं इमस्स अहो ! हेलाए नाओ, धम्मो तह ओसहिगणो य ॥३३॥ अन्नपि इमो नाही, सुहेण इय चिंतिउं भणइ सूरी । जइ होसि मज्झ सीसो, कहेमि तो तुह अहं जोगं ॥३४॥ सो आह नाह ! नाहं, सत्तो जइधम्मभारमुव्वहिउं । किंतु पहु ! तव समीवे, गिहत्थधम्म पवज्जिस्सं ॥३५।। एवं करेसु इय भणिय, सूरिणा गाहिओ इमो सम्म । सम्मत्तमूलममलं, गिहिधम्म पभणिओ य इमं ॥३६॥ सट्ठियतंदुलसलिलेण, कुणसु तं पायलेवमेयं ति । कुणइ तह च्चिय एसो, जाया नहगमणलद्धी से ॥३७।। तीए पभावओ सो, बंदइ उज्जितमाइसु जिणिंदे । पालित्ताणं च पुरं, संठवियं सूरिनामेणं ॥३८॥ गिरिनारगिरिसमीवे, तुरगसुरंगा दसारमंडवओ। चेईपमुहं विहिय, तेणं नेमिस्स भत्तीए ॥३९॥ एवं गिहत्यधम्मं, जिणसासणउन्नई च काऊणं । इहपरलोए कल्लाणभायणं एस संजाओ ॥४०॥ नागार्जुनस्येति फलं विशिष्टं, सल्लन्धलक्ष्यस्य निशम्य सम्यक् । गुणेऽत्र निःशेषगुणप्रधाने, कृतप्रयत्ना भविका! भवन्तु।४१॥
तुत्र नागा
जुन कथा। | ॥११०॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org