________________
श्रीधर्मरत्नप्रकरणम्
कृतज्ञताख्योगुणः
॥८८॥
अत्थिह वेयवगिरिंदसंठिए रयणसंचए नयरे । राया मणिरहनामो, कणयसिहा भारिया तस्स ॥२३॥ ताणं च अत्थि पुत्तो, विणयपरो रयणसेहरो नाम । धृयाउ दुण्णि पवरा, स्यणसिहा मणिसिहा य तहा ॥२४॥ रयणसिहा ससिणेहं, परिणीया मेहनायखयरेणं । तेसिं च अहं पुत्तो, नामेणं रयणचूडु त्ति ॥२५।। अमियप्पहखयरेणं, परिणीया मणिसिहा उ तेसिपि । संजाया दुण्णि सुया, अचलो चवलो य पबलबला ॥२६॥ तह रयणसेहरस्स वि, रइकंता नामियाइ दइयाए । जाया एसा किर चूयमंजरी वल्लहा धूया ॥२७॥ सव्वेहि वि बालत्ते, सह पंसुक्कीलिएहि अम्हेहिं । गहियाउ नियकुलक्कमसमागयाओ य विज्जाओ ॥२८॥ चंदणभिहाणनियमित्तसिद्धपुत्तस्स संगमवसेण । जाओ मह माउलओ, अच्चतं जइण धम्मरओ ॥२९॥ तेणं महासएणं, जणणी जणगो य मज्झ अहयं च । कहिऊणं जिणधम्म, गिहिधम्मधुरंधरा विहिया ॥३०॥ निद्दिट्टो हं अह चंदणेण पासित्तु लक्खणं किंपि । विज्जाचक्की होही, एसो खलु दारगो अइरा ॥३१॥ तो विमलो मित्तेणं, वुत्तो संवयइ तुज्झ तं वयणं । सो भणइ न मे वयणं, किन्तु इमं आगमुद्दिढं ॥३२॥ पुण भणइ रयणचूडो, तुडेणं माउलेण मम दिना । ता चूयमंजरी परिणिया मए सा इमा भद्द ! ॥३३॥ तसो य अचलचवला, कुविया न य मं चयंति परिहविउं । भृय व्ब छिद्दमग्गणपउणमणा निग्गमंति दिणे ॥३४॥ छलघायजाणणत्य, फुडवयणो नियचरो पउत्तो मे । सो अण्णदिणे सहसा, आगतुं मम इय कहित्था ॥३५॥ जह देव ! तेसि सिद्धा, काली विज्जा तह, त्थि इय मंतो । जुज्झिहिइ तुह सहेगो, बीओ पुण तुह पियं हरिही ॥३६॥
तत्र विमलकुमारकथा। ॥८८॥
Jan Education Inteman
For Private Personel Use Only
www.jainelibrary.org