________________
पउणीकया च कलुणं, विलवंती भणइ दीणवयणमिणं । जाय ! तुम मह जाओ, बहुओवाइयसहस्सेहिं ॥५५॥ ता कह ममं अणाहं, पुत्तय ! मुत्तुं गहेसि सामण्णं । सोयभरभरियहिययाइ, वच्चिही मज्झ जीयपि ॥५६॥ ता अच्छह जावऽम्हे, जीवामो तो पवुड्डसंताणो । पच्छा कालगएहिं, अम्हेहि तुमं गहिज्ज वयं ॥५७॥
कुमार:वसणसयसमभिभूए, विज्जुलयाचञ्चले सुमिणसरिसे । मणुयाण जीविए मरणमग्गओ पच्छओ वा वि ॥५८॥ को जाणइ कस्स कहं, होही बोही सुदुल्लहो एस १ । तो धरियधीरिमाए, अम्ब ! तए हं विमुत्तव्वो ॥५९॥
पितरौजाया ! तुह अङ्गमिणं, निरुवमलवणिमसुरूवसोहिल्लं । तस्सिरिमणुहविऊणं, वुड्डवओ तयणु पव्वयसु ॥६॥
कुमार:विविहाहिवाहिगेहं, गेहं पिव जज्जरं इमं देहं । निवडणधम्ममवस्सं, इण्हि पि हु पन्चयामि तओ ॥६॥
पितरौसुकुलुग्गयाउ लायन्नसलिलसरियाउ तुज्झ दइयाओ। पंचसयाउ इमाओ, कह मुंचसि तं अणाहाओ? ॥६२॥
कुमार:विसमीसपायससमे, विसए असुइब्भवे असुइणो य । दुक्खतरुवीयभूए, को सेविज्जा सचेयन्नो ॥६३॥
Jain Education International
For Private Personel Use Only
www.jainelibrary.org