________________
अथ त्रयोदशस्य सत्कथाख्यगुणस्यावसरः, तं च विपर्यये दोषदर्शनद्वारेणाहनासइ विवेगरयणं, असुहकहासंगकलुसियमणस्स। धम्मो विवेगसारु, ति सक्कहो हुज धम्मत्थी॥२०॥ ___ 'नश्यति' अपैति 'विवेकरत्न' विवेकः-सदसद्वस्तुपरिज्ञानं स एव रत्नमज्ञानध्वान्तान्तकारित्वात्, अशुभकथा:-स्त्र्यादिकथास्तासु सङ्ग:-आसक्तिस्तेन कलुषितं मनः-अन्तःकरणं यस्य स तथा तस्य अशुभकथासङ्गकलुषितमनसः । इदमत्र तात्पर्यम्-विकथाप्रवृत्तो हि प्राणी न युक्तायुक्तं विवेचयति, स्वार्थहानिमपि न लक्षयतीति, रोहिणीवत् । धर्मः पुनः 'विवेकसार एवं' हिताहितावबोधप्रधान एव भवति, सावधारणत्वाद् वाक्यस्येति । 'इति' अस्माद्धेतोः सत्यः-शोभनास्तीर्थकरगणधरमहर्षिचरितगोचराः कथाःवचनव्यापारा यस्य स सत्कथः 'भूयाद्' भवेत् 'धर्मार्थी' धर्मचरणाभिलाषुकः, येन धर्मरत्नाईः स्यादिति ।
पूर्वसूचितरोहिणीज्ञातमिदम् । इह कुंडिणि ति पवरा, नयरी नयरीइराइया अस्थि । तत्थ निवो जियसत्तू, जो सत्तू दुजणजणस्स ॥१॥ पायं विगहविरतो, सकहगुणरयणरोहणसमाणो । सिट्ठी सुभद्दनामा, मणोरमा भारिया तस्स ॥२॥ पुत्ती य चालविहवा, नामेणं रोहिणी अहीणगुणा । जिणसमए लट्ठा, गहियट्ठा पुच्छियट्ठा य ॥३॥ पूयइ जिणे तिसंझं, अवंझमजणयमाइ आयरइ । आवस्सयाइकिच्चं, निच्चं निश्चिंतिया कुणइ ॥४॥ धम्म संचइ न हु कपि वंचए अंचए गुरूण पए। नियनामं व वियारइ, कम्मप्पयडीपमुहगंथे ।।५।। दाणं देइ पहाणं, सुरसरिसलिलुज्जलं धरइ सीलं । जहसत्ति तवेइ तवं, भावइ सुहभावणा सुमणा ॥ ६ ॥
JainEducation
For Private Personel Use Only