________________
जडसंभवो वि चंदो, पिच्छह उजोयए तिहुअणपि । पंकुम्भवपि कमलं, वहति अमरा वि सीसेणं ॥७३॥ सिरिनंदणो पयंपइ, जइ एवं तो तुहप्पभावेण । नाओ मए उवाओ, एगो तीए समाणयणे ॥७॥ मेरु व्व थिरो चंदु व सोमओ कुंजरो व्व साडीरो । भाणु ब्व गुरुपयावो, गंभीरो नीरनाहु व्व ॥७५॥ निवविजयसेणतणओ, पुरंदरो देसदसणवसेणं । वाणारसीपुरीओ, भमिरो पत्तो इहं अत्थि ॥७६॥ मह मित्तं सो नजइ, विचिट्ठिएहिं च सिद्धवरविजो । बंधुमईआणयणे, सत्तो जइ ताय ! सो चेव ॥७७॥ तोऽणुन्नाओ पिउणा, पत्तो सिरिनंदणो कुमरपासं। अन्भत्थिऊण निउणं, कुमर आणेइ निवमूले ॥७८॥ विहिओचियपडिवत्तिं, तं भणइ निवो अहो पमाओ मे । नियमित्तविजयसेणस्स नदणो जमिह पत्तो वि ॥७९॥ नहु विनाओ सम्माणिओ य नवि तो भणेइ वरकुमरो । देव!न वुत्तुं जुत्तं, तुम्हं एवं जओ भणियं ॥८॥ गरुयाणं सम्माणो, सुच्चिय जो माणसो पसाओ ति । बहिपडिवत्तीओ पुण, मायावीणं पि दीसति ॥८॥ तत्तो भूसन्नाए, रना सिरिनंदणो समाइटो । तं वुत्ततं कहिउँ, कुमरं पड़ जंपए एवं ॥८२॥ धीरखर ! चिंतिऊणं, इत्थ उवायं करेसु तं किंपि । जं अम्हे सयलजणो, देवो य सुनिव्वुओ होइ ।।८३॥ परकज्जकरणसज्जो, कुमरो वि पवजिऊण तं कजं । पत्तो नियम्मि भवणे, विहिणा सुमरेइ तं विज्जं ॥८४॥ सा पञ्चक्खीभूया, पुट्ठा कुमरेण कहसु निवधूया । केणं हरिय ? ति तओ, सा भणइ इहऽस्थि वेयड्ढे ॥८५॥ १° उ पुणो °क।
JainEducationline
For Private
Personel Use Only