________________
धर्मरत्नप्रकरणम् ४९
उक्तो दयालुरिति दशमो गुणः, सम्प्रति मध्यस्थसोमदृष्टिरित्येकादृशं गुणमभिधित्सुराहमज्झत्थसोमदिट्ठी धम्मवियारं जहट्ठियं मुणइ
कुणइ गुणसंपओगं, दोसे दूरं परिचयइ ॥ १८ ॥
मध्यस्था क्वचिद्दर्शने पक्षपातविकला, सौम्या च प्रद्वेषाभावाद् दृष्टिः दर्शनं यस्य स मध्यस्थसौम्यदृष्टिः सर्वत्रारक्तद्विष्ट इत्यर्थः । ' धर्मविचारं' नानापाषण्डमण्डलीमण्डपोपनिहितधर्मपण्यस्वरूपं ' यथावस्थितं ' स्वगुणनिर्गुणाल्पबहुगुणतयाव्यवस्थितं कनकपरीक्षानिपुणविशिष्टकनकार्थिपुरुषवत् 'मुणति' बुध्यते, अत एव 'करोति' विदधाति 'गुणसम्प्रयोगं' गुणै - ज्ञानादिभिः सह सम्बन्धम्, । 'दोषान्' प्रतिपक्षभूतान् 'दूरं' ति दूरेण 'परित्यजति' परिहरति । सोमत्रसुब्राह्मणवत्
Jain Education International
तत्कथा चैवम्
कोसंबी अत्थि पुरी, पभूयपव्त्रा सुउच्छुलट्ठि व्य । आजम्मअइदरिदो, सोमवसू तत्थ वरविप्पो ॥ १ ॥ जं जं करेइ कम्मं तं तं सयलं पि होइ से विहलं । ता उब्बिग्गो घणियं, जाओ धम्मुम्मुहो किंचि ॥ २ ॥ सो धम्मसत्थपाढेण धम्मसालाइ अन्नदियहम्मि । सिस्साण कहिज्जतं, धम्मफलं इय निसामेइ || ३ || गिरिसिहरसुतुङ्गा दंतिणो भूरिदाणा, जियजलहितरंगा वाउवेगा तुरंगा । रहभडवरकोडी लच्छिविच्छहसारा, नगरनिगममाई हुंति धम्मा जियाणं || ४ ||
For Private & Personal Use Only
मध्यस्थ
सोमदृष्टि
गुणः ११
तत्र सोमवसु
दृष्टान्तः ४९
www.jainelibrary.org