SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ धर्मरत्नप्रकरणम् ४९ उक्तो दयालुरिति दशमो गुणः, सम्प्रति मध्यस्थसोमदृष्टिरित्येकादृशं गुणमभिधित्सुराहमज्झत्थसोमदिट्ठी धम्मवियारं जहट्ठियं मुणइ कुणइ गुणसंपओगं, दोसे दूरं परिचयइ ॥ १८ ॥ मध्यस्था क्वचिद्दर्शने पक्षपातविकला, सौम्या च प्रद्वेषाभावाद् दृष्टिः दर्शनं यस्य स मध्यस्थसौम्यदृष्टिः सर्वत्रारक्तद्विष्ट इत्यर्थः । ' धर्मविचारं' नानापाषण्डमण्डलीमण्डपोपनिहितधर्मपण्यस्वरूपं ' यथावस्थितं ' स्वगुणनिर्गुणाल्पबहुगुणतयाव्यवस्थितं कनकपरीक्षानिपुणविशिष्टकनकार्थिपुरुषवत् 'मुणति' बुध्यते, अत एव 'करोति' विदधाति 'गुणसम्प्रयोगं' गुणै - ज्ञानादिभिः सह सम्बन्धम्, । 'दोषान्' प्रतिपक्षभूतान् 'दूरं' ति दूरेण 'परित्यजति' परिहरति । सोमत्रसुब्राह्मणवत् Jain Education International तत्कथा चैवम् कोसंबी अत्थि पुरी, पभूयपव्त्रा सुउच्छुलट्ठि व्य । आजम्मअइदरिदो, सोमवसू तत्थ वरविप्पो ॥ १ ॥ जं जं करेइ कम्मं तं तं सयलं पि होइ से विहलं । ता उब्बिग्गो घणियं, जाओ धम्मुम्मुहो किंचि ॥ २ ॥ सो धम्मसत्थपाढेण धम्मसालाइ अन्नदियहम्मि । सिस्साण कहिज्जतं, धम्मफलं इय निसामेइ || ३ || गिरिसिहरसुतुङ्गा दंतिणो भूरिदाणा, जियजलहितरंगा वाउवेगा तुरंगा । रहभडवरकोडी लच्छिविच्छहसारा, नगरनिगममाई हुंति धम्मा जियाणं || ४ || For Private & Personal Use Only मध्यस्थ सोमदृष्टि गुणः ११ तत्र सोमवसु दृष्टान्तः ४९ www.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy