________________
धर्मरत्नप्रकरणम्
सुदाक्षिण्यगुण ८
३३
XXXXXXXXXXXXXXXXXXXX*
जइ एवमज्झवसिओ, पुत्त ! तुमं ता ममोवरोहेण । इहयं गुरुकुलवासे, बारस वासे वइक्कमसु ॥२९॥ भग्गे वि परीणामे, मणम्मि कामं फुरंतए कामे । एवं ति सो पवजइ, सुपुण्णदक्खिण्णजलजलही ॥३०॥ बोलीणेसु य तेसुं, तेण पुणो पुच्छिया भणइ जणणी । आपुच्छसु वच्छ ! तुमं, मह गुरुणिं जणणिसारिच्छं॥३१॥ तेणवि तहेव विहिए, मयहरियाए वि तत्तियं कालं ! अम्भत्थिय सो धरिओ, आयरिएणावि एमेव ॥ ३२॥ एवमुबज्झाएण वि, अडयालीसं गयाणि वरिसाणि । तहवि मणं पि मणं से, चरणे बंधइ न धिइभावं ॥ ३३॥* ही मोहविसपसत्ता, कहवि न चेयंति अप्पयं जीवा । इय चिंतिऊण एसो, उवेहिओ सूरिपमुहेहिं ॥ ३४॥ पिउनामंका मुद्दा, कंबलरयणं च पुव्वसंठवियं । तस्स प्पिऊण नवरं, जणणीए सो इमं भणिओ ॥३५॥ इत्तो जत्थव तत्थव, मा गमिही वच्छ ! किंतु साएए । अत्थि निवो पुंडरिओ, सो तुह होई महल्लपिया ॥ ३६॥ पिउनामका मुद्दा, रयणं दरिसिज्ज तस्स तं एयं । उवलक्खिऊण सम्मं, सो दाही रजभागं ते ॥ ३७॥ एवं ति पवज्जित्ता, गुरुणो नमिउंच निग्गओ एसो। कमलाइ कुलनिकेए, कमेण पत्तो य साकेए ॥ ३८ ॥ तव्वेलं निवभवणे, पउरजणो जाइ अहमहमिगाए । पिच्छणयपिच्छणत्थं, खुड्डगकुमरो वि तत्थ गओ ॥ ३९ ॥ कल्ले पिच्छिस्सं नरवई ति चिंतिय तहिंचि आसीणो । नवनवभंगीसंदोहसुंदरं पिच्छए नढें ॥४०॥ तत्थ सयलंपि रयणिं, पणचिउ नट्टिया परिस्संता । ईसि पयलायंती, पभायसमयम्मि जणणीए॥४१॥
बहुभावहावकरणप्पओगसंजायरंगभंगभया । गीईगाणमिसेणं, सम्म पडिबोहिया एवं ॥ ४२ ॥ * ग्रन्थाग्रम् १०००।
तत्र क्षुल्लक
कुमार दृष्टान्तः
in Educat
N
ational
For Private Personel Use Only
Tw.jainelibrary.org