________________
०५
(e)
अण्णयरिं दिसिं वा अणुदिसिं वा अवगिज्झिय अवगिज्झिय भत्तपाणं गवेसित्तए । से किमाहु भंते! ? ओस्सण्णं समणा भगवंतो वासासु तवसंपउत्ता भवति, तवस्सी दुब्बले किलंते मुच्छिज्ज वा पवडिज्ज वा, तमेव दिसं वा अणुदिसं वा समणा भगवंतो पडिजागरंति ॥ ६१ ॥ ६२. वासावासं पज्जोसवियाणं कप्पइ निग्गंथाणं वा निग्गंथीण वा गिलाणहेउं जाव चत्तारि पंच जोयणाई गंतुं पडिनियत्तए, अंतरावि से कप्पइ वत्थए, नो से कप्पइ तं रयणिं तत्थेव उवायणावित्तए ॥६२॥ ६३. इचेयं संवच्छरिअं थेरकप्पं अहासुत्तं अहाकप्पं अहामग्गं अहातचं सम्मं कारण फासित्ता पालित्ता सोभित्ता तीरिता किट्टित्ता आराहित्ता आणाए अणुपालित्ता अत्थेगइआ समणा निग्गंथा तेणेव भवग्गहणेणं सिज्झति बुज्झति मुचंति परिनिव्वाइंति सव्वदुक्खाणमंतं करिंति, अत्थेगइया दुचेणं भवग्गहणेणं सिज्झंति जाव० सव्वदुक्खाणमंतं करिंति, अत्थेगइया तच्चेणं भवग्गहणेणं सिज्झति जाव० सव्वदुक्खाणमंतं करिंति, सत्तट्ठभवग्गहणाइं पुण नाइक्कमंति ॥६३॥ ६४. ते णं काले णं ते णं समए णं समणे भगवं महावीरे रायगिहे नगरे गुणसिलए चेइए बहूणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं सावियाणं बहूणं देवाणं बहूणं देवीणं मज्झगए चेव एवमाइक्खइ, एवं भासइ, एवं पण्णवेइ, एवं परूवेइ, पोसवणाकप्पो नामं अज्झयणं सअट्टं सहेउअं सकारणं ससुत्तं सअद्धं सउभयं सवागरणं भुजो भुजो उवदंसेइत्ति बेमि ॥ ६४॥ (०१२१५)
इति सामाचारी समाप्ता, तृतीयं वाच्यं च समाप्तम् ॥ इति श्रीदशाश्रुतस्कन्धे श्रीपर्युषणाकल्पाख्यं स्वामिश्रीभद्रबाहुविरचितं श्रीकल्पसूत्रं समाप्तम् ॥
હાલ પ્રાયઃ આ વ્યાખ્યાનનું ખાસ વિવેચન થતું દેખાતું નથી. વળી આ વ્યાખ્યાન ચોમાસુ વ્હેલા સાધુ-સાધ્વીઓએ શું કરવું ? શું ન કરવું ? તે અંગેનું છે. તેથી એનો વિસ્તાર કર્યો નથી. પણ સંક્ષિપ્તથી કેટલીક મહત્વની વાત જણાવીએ છીએ.
vate & Personal Use Only
Jain Education Internationa
૩૧૫ www.jainelibrary.org