SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ जन्यस्याप्यभावस्येव भावस्याऽपि कस्यचिदनन्तत्वसम्भवात् । अत्र = मुक्तिसुखे 'नित्यं ॥ | विज्ञानमानन्दं ब्रह्मेति (बृहदारण्यकोपनिषद्-३/९/२८) अपराऽपि श्रुतिः साक्षिणी वर्तते (=दृश्यते), तया नित्यज्ञानाऽऽनन्दब्रह्माऽभेदबोधनादिति ।।३१।। परमानं दलयतां परमानं दयावताम् । परमानन्दपीनाः स्मः परमानन्दचर्चया ॥३२॥ ___परमानमिति । (परमानं =) परेषां = एकान्ताऽभिनिविष्टानां मानं = कुहेतुं दलयतां स्याद्वादमुद्गरेण । (परमानं) किं भूतम् ? परः = प्रकृष्टो मानो = दर्पो यस्मात्तत्तथा (=परमानम्) । ___दयावतां अनेकान्तप्रणयितया जगदुद्दिधीर्षावतां सिताम्बरसाधूनां परमानन्दचर्चया = महोदयमीमांसया वयं (परमानन्दपीनाः) परमेण = उत्कृष्टेनाऽऽनन्देन पीनाः = पुष्टाः स्मः ।।३२।। ।। इति मुक्तिद्वात्रिंशिका ।।३१।। ३१/३२ ।।५३५।। १. हस्तादर्श ...नन्तसम्भवात्' इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy