SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ क्ति द्वा शि का ३१/२० Jain Education International व्यङ्गयमावरणोच्छित्त्या सङ्ग्रहेणेष्यते सुखम् ।।१९।। ऋजुसूत्रादिभिरिति । ऋजुसूत्रादिभिः नयैः ज्ञान-सुखादिपरम्परा मुक्तिरिष्यते, शुद्धनयैस्तैरुत्तरोत्तरविशुद्धपर्यायमात्राऽभ्युपगमात् । ज्ञानादीनां क्षणरूपतायाः क्षणसत्तयाऽपि सिद्धेः, तस्याः क्षणतादात्म्यनियतत्वात्, क्षणस्वरूपे तथादर्शनात् । सङ्ग्रहेण = सङ्ग्रहनयेन आवरणोच्छित्त्या व्यङ्ग्यं सुखं मुक्तिः इष्यते । तद्धि जीवस्य स्वभावः सेन्द्रियदेहाद्यपेक्षाकारणस्वरूपाऽऽवरणेनाऽऽच्छाद्यते, प्रदीपस्याऽपवरकाऽवस्थितपदार्थप्रकाशकत्वस्वभाव इव तदावारकशरावादिना । तदपगमे तु प्रदीपस्येव जीवस्यापि विशिष्टप्रकाशस्वभावोऽयत्नसिद्ध एवेति । शरीराऽभावे ज्ञान - सुखाद्यभावोऽप्रेर्य एव, अन्यथा शरावाद्यभावे प्रदीपादेरभावप्रसङ्गात् । 'शरावादेः प्रदीपाद्यजनकत्वान्नोक्तप्रसङ्ग' इति चेत् ? न तथाभूतप्रदीपपरिणत्यजनकत्वे शरावादेस्तद'नावारकत्वप्रसङ्गादिति ।।१९।। क्षयः प्रयत्नसाध्यस्तु व्यवहारेण कर्मणाम् । न चैवमपुमर्थत्वं द्वेषयोनिप्रवृत्तितः ।। २० ।। क्षय इति । व्यवहारेण तु प्रयत्नसाध्यः कर्मणां क्षयो मुक्तिरिष्यते, अन्वय१. हस्तादर्शे 'स्वयम्' इत्यशुद्धः पाठः व्याख्यानुसारेण । २. हस्तादर्शे 'व्यंपि' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'तरना...' इयशुद्धः पाठः । ४. हस्तादर्शे 'चैवपुम...' इत्यशुद्धः पाठः । For Private & Personal Use Only ।। ५२९ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy