________________
स्याद् इत्थमक्षरगमनिकां विधाय भावार्थः प्रपञ्च्यते- भट्टास्तावदिदं वदन्ति- यज् ज्ञानं स्वसंविदितं न
. भवति, स्वात्मनि क्रियाविरोधात् । न हि सुशिक्षितोऽपि नटबटुः स्वस्कन्धमधिरोढुं पटुः, न च सुतीक्ष्णाऽप्य॥८५॥
सिधारा स्वं छेत्तुमाहितव्यापारा; ततश्च परोक्षमेव ज्ञानमिति । तदेतन्न सम्यक् यतः-किमुत्पत्तिः स्वात्मनि विरुध्यते, ज्ञप्तिर्वा ?। यद्युत्पत्तिः-सा विरुध्यताम्, नहि वयमपि ज्ञानमात्मानमुत्पादयतीति मन्यामहे । अथ ज्ञप्तिः- नेयमात्मनि विरुद्धा; तदात्मनैव ज्ञानस्य स्वहेतुभ्य उत्पादात् ; प्रकाशात्मनेव प्रदीपालोकस्य । अथ प्रकाशात्मैव प्रदीपालोक उत्पन्न इति परप्रकाशकोऽस्तु, आत्मानमप्येतावन्मात्रेणैव प्रकाशयतीति कोऽयं न्यायः ?, इति चेत् । तत्किं तेन वराकेणाऽप्रकाशितेनैव स्थातव्यम् , आलोकान्तराद् वाऽस्य प्रकाशेन भविः | तव्यम् । प्रथमे प्रत्यक्षबाधः द्वितीयेऽपि- सैवानवस्थाऽऽपत्तिश्च ।
अथ नासौ स्वमपेक्ष्य कर्मतया चकास्तीत्यस्वप्रकाशकः स्वीक्रियते, आत्मानं न प्रकाशयतीत्यर्थः; प्रकाशरूपतया तत्पन्नत्वात स्वयं प्रकाशत एवेति चेत । चिरञ्जीवः नहि वयमपि ज्ञान कर्मतयैव प्रतिभासमानं स्वसंवेद्यं ब्रूमः; ज्ञानं स्वयं प्रतिभासत इत्यादावककस्य तस्य चकासनात । यथा तु ज्ञान स्वं जानामीति कर्मतयाऽपि तद्भाति, तथा प्रदीपः स्वं प्रकाशयतीत्ययमपि कर्मतया प्रथित एव ।
यस्तु स्वात्मनि क्रियाविरोधो दोष उद्भावितः- सोऽयुक्तः, अनुभवसिद्धेऽर्थे विरोधासिद्धेः; घटमहं 118॥८५॥ का जानामीत्यादो कर्तृकर्मवद् ज्ञप्तेरप्यवभासमानत्वात् । न चाप्रत्यक्षोपलम्भस्यार्थदृष्टिः प्रसिध्यति ; न च ज्ञाना
०००००००००००००००००००००००००००००००००००००००००
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org