________________
स्याद्
॥८
॥
२०००००००००००००००००००००००००००००००००००००००००
हि न खल्वेकान्तेन हिंसानिषेधः, तत्तत्कारणे जाते पृथिव्यादिप्रतिसेवनानामनुज्ञानात् , ग्लानाद्यसंस्तरे o आधाकर्मादिग्रहणभणनाच्च । अपवादपदं च-याज्ञिकी हिंसा, देवताऽऽदिपीतेः पुष्टाऽऽलम्बनत्वात् । इति परमा
शङ्कय स्तुतिकार आह-नोत्सृष्टमित्यादि। ___अन्यार्थमिति मध्यवर्ति पदं डमरुकमणिन्यायेनोभयत्रापि सम्बन्धनीयम् । अन्यार्थमुत्सृष्टम्- अन्यस्मै कार्याय प्रयुक्तम-उत्सर्गवाक्यम्, अन्यार्थप्रयुक्तेन वाक्येन, नापोद्यते-नाऽपवादगोचरीक्रियते । यमेवार्थमाश्रित्य
शास्त्रेषूत्सर्गः प्रवर्तते, तमेवार्थमाश्रित्याऽपवादोऽपि प्रवर्ततेतयोनिम्नोन्नताऽऽदिव्यवहारवत् परस्परसापेक्षत्वेनै| कार्थसाधनविषयत्वात् । यथा जैनानां संयमपरिपालनार्थ नवकोटिविशुद्धाऽऽहारग्रहणमुत्सर्गः; तथाविधद्रव्यक्षेत्रकालभावाऽऽपत्सु च निपतितस्य गत्यन्तराऽभावे पञ्चकादियतनयाऽनेषणीयाऽऽदिग्रहणमपवादः; सोऽपि च संयमपरिपालनार्थमेव । नच मरणैकशरणस्य गत्यन्तराऽभावोऽसिद्ध इति वाच्यम् ।
"सव्वत्थ संजमं संजमाओ अप्पाणमेव रक्खिज्जा ।
मुच्चइ अइवायाओ पुणो विसोही नयाऽविरई" ॥१॥ इत्यागमात । तथा आयुर्वेदेऽपि यमेवैकं रोगमधिकृत्य कस्याश्चिदवस्थायां किञ्चिद्वस्त्वपथ्यं, तदेवाऽवस्थान्तरे तत्रैव रोगे पथ्यम् -
१ विशसनानाम् । २ अनिर्वाहे ।
110
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org