________________
स्याद्
1 प्रतीकं कर्तनकदर्थनया कान्दिशीकान् कृपणपश्चन्द्रियान् शौनिकाधिक मारयतां कृत्स्नसुकृतव्ययेन दुर्ग
18 तिमेवानुकूलयतां दुर्लभः शुभपरिणामावशेषः; एवं च य कश्चन पदार्थ किश्चित्साधर्म्यद्वारेणैव दृष्टान्ती॥७३॥|8| कुर्वतां भवतामतिप्रसङ्गः सङ्गच्छते।
___ न च जिनाऽऽयतनविधापनादौ पृथिव्यादिजीववधेऽपि न गुणः । तथाहि-तद्दर्शनाद् गुणाऽनुरागितया
भव्यानां बोधिलाभः, पूजाऽतिशयविलोकनाऽऽदिना च मनःप्रसादः, ततः समाधिः, ततश्च क्रमेण निःश्रेयस| प्राप्तिरिति । तथा च भगवान् पञ्चलिङ्गीकारः
" पुढवाइयाण जइवि हु होइ विणासो जिणालयाहिन्तो।
तविसया वि सुदिहिस्स णियमओ अत्थि अणुकंपा ॥१॥ एयाहिंतो बुद्धा विरया रक्खन्ति जेण पुढवाई । इत्तो निव्वाणगया अबाहिया आभवमिमाणं ॥२॥ रोगिसिरावेहो इव सुविजकिरिया व सुप्पउत्ताओ । परिणामसुंदरच्चिय चिट्ठा से बाहजोगे वि"॥३॥ इति ।
वैदिकवधविधाने तु न कश्चित्पुण्यार्जनानुगुणं गुणं पश्यामः । अथ विप्रेभ्यः पुरोडाशाऽऽदिप्रदानेन al पुण्यानुबन्धी गुणोऽस्त्येव इति चेत् । नः पवित्रसुवर्णाऽऽदिप्रदानमात्रेणैव पुण्योपार्जनसम्भवात् कृपणपशुगणव्यपरोपणसमुत्थं मांसदानं केवलं निघणत्वमेव व्यनक्ति । अथ न प्रदानमात्रं पशुवधक्रियायाः फलं,
१ कृपाऽहान् । २ बोधिः सम्यक्त्वम् , प्रेत्य जिनधर्मावाप्तिर्वा । ३ चारित्रावाप्तिः। ४ हुतशेषः ।
॥७३॥
Jain Educh o ntemnational
का
For Private & Personal Use Only
wwwxlibrary.org