________________
स्याद्
नाप्यक्रमेणार्थक्रिया क्षणिके संभवति । सोको वीजपूरादिक्षणो युगपदनेकान् रसादिक्षणान् जन
यन् एकेन स्वभावेन जनयेत् , नानास्वभावैर्वा ?। यद्येकेन, तदा तेषां रसादिक्षणानामेकत्वं स्यात् । एकस्व॥२१॥
भावजन्यत्वात् । अथ नानास्वभावैजनयति--किश्चिद्रूपादिकमुपादानभावेन, किञ्चिद्रसादिकं सहकारित्वेन, इति चेत् ; तर्हि ते स्वभावास्तस्याऽऽत्मभूता अनात्मभूता वा ?। अनात्मभूताश्चेत् स्वभावत्वहानिः। यद्यात्मभू| ताः, तर्हि तस्यानेकत्वम् ; अनेकखभावत्वात् ; स्वभावानां वा एकत्वं प्रसज्येत; तदव्यतिरिक्तत्वात् तेषां; | तस्य चैकत्वात् ।
अथ य एव एकत्रोपादानभावः स एवान्यत्र सहकारिभाव इति न स्वभावभेद इष्यते; तर्हि नित्य18 स्यैकरूपस्यापि क्रमेण नानाकार्यकारिणः स्वभावभेदः कार्यसाङ्कर्य च कथमिष्यते क्षणिकवादिना ? । अथ ||
नित्यमेकरूपत्वादक्रम, अक्रमाञ्च क्रमिणां नानाकार्याणां कथमुत्पत्तिः, इति चेत् , अहो स्वपक्षपाती देवानां | | प्रियः-यः खलु स्वयमेकस्माद् निरंशाद् रूपादिक्षणलक्षणात् कारणाद् युगपदनेककारणसाध्यान्यनेककार्याa ण्यङ्गीकुर्वाणोऽपि, परपक्षे नित्येऽपि वस्तुनि क्रमेण नानाकार्यकरणेऽपि विरोधमुद्भावयति । तस्मात् क्षणिकस्यापि भावस्याऽक्रमेणार्थक्रिया दुर्घटा। इत्यनित्यैकान्तादपि क्रमाक्रमयोप्पकयोनिवृत्त्यैव व्याप्याऽर्थक्रियाऽपि व्यावर्तते; तद्यावृत्तौ च
॥२१॥ सत्वमपि व्यापकानुपलब्धिबलेनैव निवर्तते । इत्येकान्तानित्यवादोऽपि न रमणीयः।
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org