________________
००००००००००००
० स्याद् अन्ये, प्रवादा दर्शनानि, मत्सरिणः- अतिशायने मत्वर्थीयविधानात् सातिशयाऽसहनताशालिनः क्रोध- 8
18 कषायकलुषितान्तःकरणाः सन्तः पक्षपातिनः, इतरपक्षतिरस्कारेण स्वकक्षीकृतपक्षव्यवस्थापनप्रवणा वर्तन्ते ।। ॥२०३||
"कस्माद् हेतोर्मत्सरिणः ?, इत्याह-अन्योऽन्यपक्षप्रतिपक्षभावात् । पच्यते व्यक्तीक्रियते साध्यधर्मवैशिष्ट्येन | | हेत्वादिभिरिति पक्ष:- कक्षीकृतधर्मप्रतिष्ठापनाय साधनोपन्यासः, तस्य प्रतिकूलः पक्षः प्रतिपक्षः- पक्षस्य || प्रतिपक्षो विरोधी पक्ष प्रतिपक्षः, तस्य भावः पक्षप्रतिपक्षभावः, अन्योऽन्यं परस्परं यः पक्षप्रतिपक्षभाव: पक्षप्रतिपक्षत्वमन्योऽन्यपक्षप्रतिपक्षभावस्तस्मात् । तथा हि- य एव मीमांसकानां नित्यः शब्द इति पक्षः, स एव | सौगतानां प्रतिपक्षः, तन्मते शब्दस्यानित्यत्वात । य एव सोगतानामनित्यः शब्द इति पक्षः, स एव मीमांसकानां प्रतिपक्षः। एवं सर्वप्रयोगेषु योज्यम् । तथा तेन प्रकारेण, ते तव, सम्यक् एति गच्छति शब्दोऽर्थमनेन इति “पुन्नान्नि घः" ॥५॥३।१२०॥ समयः संकेतः, यद्वा सम्यग् अवैपरीत्येन अय्यन्ते || ज्ञायन्ते जीवा-ऽजीवादयोऽर्था अनेन, इति समयः सिद्धान्तः, अथ वा सम्यग् अयन्ते गच्छन्ति जीवादयः पदार्थाः स्वस्मिन् स्वरूपे प्रतिष्ठां प्राप्नुवन्ति अस्मिन् इति समय आगमः, न पक्षपाती नैकपक्षानुरागी। पक्षपातित्वस्य हि कारणं मत्सरित्वं परप्रवादेषु उक्तम् , त्वत्समयस्य च मत्सरित्वाऽभावाद् न पक्षपातित्वम् । पक्षपातित्वं हि मत्सरित्वेन व्याप्तम् , व्यापकं च निवर्तमानं व्याप्यमपि निवर्तयतीति मत्सरित्वे निवर्तमाने पक्षपातित्वमपि निवर्तते इति भावः । 'तव समय:' इति वाच्यवाचकभावलक्षणे
२०३॥
००००००००००००००००००००००००००
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org