________________
स्याद्
||१७१।।
प्रमाणाधीनत्वात् । विकलादेशस्तु क्रमेण भेदोपचाराद् भेदप्राधान्याद् वा तदभिधत्ते, तस्य नयात्मकत्वात् ।
कः पुनः क्रमः?, किं च योगपद्यम् ?- यदाऽस्तित्वादिधर्माणां कालादिभिर्भेदविवक्षा, तदैकशब्दस्यानेकार्थप्रत्यायने शक्त्यभावात् क्रमः, यदा तु तेषामेव धर्माणां कालादिभिरभेदेन वृत्तमात्मरूपमुच्यते तदैकेनापि शब्देनैकधर्मप्रत्यायनमुखेन तदात्मकतामापन्नस्याऽनेकशेषधर्मरूपस्य वस्तुनः प्रतिपादनसम्भवाद् योगपद्यम् । __के पुनः कालादयः ?- कालः, आत्मरूपम् , अर्थः, संवन्धः, उपकारः, गुणिदेशः, संसर्गः, शब्दः । तत्र- (१) स्याद् जीवादिवस्तु अस्त्येव इत्यत्र यत्कालमस्तित्वं तत्कालाः शेषाऽनन्तधर्मा वस्तुन्येकडेति तेषां कालेनाऽभेदत्तिः । (२) यदेव चास्तित्वस्य तद्गुणत्वमात्मरूपं तदेव अन्यानन्तगुणानामपीति आत्मरूपेणाऽभेदवृत्तिः । (३) य एव चाधारोऽर्थो द्रव्याख्योऽस्तित्वस्य स एवाऽन्यपर्यायाणामित्यर्थेनाऽभेदवृत्तिः । (४) य एव चाऽविष्वग्भावः कथंचित् तादात्म्यलक्षणः सम्बन्धोऽस्तित्वस्य स एव शेषविशेषाणामिति सम्बन्धेनाऽभेदवृत्तिः । (५) य एव चोपकारोऽस्तित्वेन स्वानुरक्तत्वकरणं स एव शेरैरपि गुणैरित्युपकारेणाऽभेदवृत्तिः । (६) य एव गुणिनः संबन्धी देशः क्षेत्रलक्षणोऽस्तित्वस्य स एवान्यगुणानामिति गुणिदेशेनाऽभेद-18 वृत्तिः । (७) य एव चैकवस्त्वात्मनाऽस्तित्वस्य संसर्गः स एव शेषधर्माणामिति संसर्गेणाऽभेदवृत्तिः, 18 अविष्वग्भावेऽभेदः प्रधानम्, भेदो गौणः; संसर्गे तु भेदः प्रधानम , अभेदो गौण इति विशेषः। (८) य एव चा
००००००००००००००००००००००००००००००००००००००००
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org